संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १८७

उत्तर पर्व - अध्याय १८७

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अथातः संप्रवक्ष्यामि तव पांडुकुलोद्वह । पुण्यं हेमरथं नाम महापातकना शनम् ‍ ॥१॥

पुण्येऽह्री विलकथितं स्वनुलिप्ते गृहांगणे । कृष्णाजिनतिलान्कृत्वा कांचनं स्थापयेद्रथन ॥२॥

चतुरस्त्रं महाभाग चतुश्वक्रं सकूबरम । ब्रह्माणमग्रतः कृत्वा गृहीतप्रग्रहं शुभम ॥३॥

इंद्रनीलेन कुंभेन ध्वजरुपेण संयुतम । लोकपालाष्टकोपेतं पद्मरागदलान्वितम् ‍ ॥४॥

चत्वारः पूर्णकलशा धान्यायष्टादशैव तु । कौशेयवस्त्रसंवीतमुपरिष्टाद्वितानकम् ‍ मध्ये तु फलसंयुक्तं पुरुषेण समन्वितम । योगयुक्तः पुमान्कार्यस्तं च तत्राधिवासयेत ॥६॥

एवं विधं पूजयित्वा माल्यगंधानुलेपनैः । चक्ररक्षावुभौ तस्य कार्यौ विश्वकुमारकौ कौ ॥७॥

पुण्यं कालं ततः प्राप्य स्त्रातः संपूज्य देवताः । त्रिःप्रदक्षिणमावृत्य गृहीतकुतुमांजलिः ॥८॥

शुल्कमाल्यांबरधर इमं मंत्रमुदीरयेत् ‍ ॥९॥ नमो नमः पापविना शयनाय विश्वात्मने देवतुरंगमाय । धाम्रामधीशाय भवाभवाय रथस्य दानान्मम देहि शांतिम् ‍ ॥१०॥

व वष्टकादित्यमरुद्नणानां त्वनेद धाता परमं निधानम् ‍ । यतस्ततो मे हृदयं प्रयातु धर्मैकतानत्वमघौघनाशात् ‍ ॥११॥

इति तुरगरथप्रदानमेतद्भवभयसूदनमत्र यः करोति । स कलुषपटलैर्विमुक्तदेहः परममुपैति पदं पिनाकपाणे ॥१२॥

देदीप्यमानवपुषा च जितप्रभावमाक्रम्य मंडलखंडलचंड भानः । सिद्धांगनानयनयुग्मानिपीयमानवक्रांबुजोंऽबुज भवेन चिरं सहास्ते ॥१३॥

इति पठति शृणोति वा य एतत्कनकतुरंगरथप्रदानमस्मिन् ‍ । न स नरकपरं व्रजेत्कदाचिन्नरकरिप्रोर्भवनं प्रयाति भूयः ॥१४॥ [ ७४६९ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे हिरण्याश्वरथदानविधिवर्णनं नाम सप्ताशीत्युत्तरशततमोऽध्यायः ॥१८७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP