संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ६८

उत्तर पर्व - अध्याय ६८

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

अवियोगव्रतं बूहि मम यादवनन्दन । विधानं तस्य कीद्दक्च किं पुण्यं काऽव्र देवता ॥१॥

श्रीकृष्ण उबाच ॥ शृणु पाण्डव यत्नेन कथ्यमानं यथाऽखिलम् ‍ । अवियोगव्रतं नाम व्रतानामुत्तमोत्तमम ‍ ॥२॥

प्रौष्ठपदे शुक्लपक्षे द्वादश्यां प्रातरुत्थितः । यस्तु शुक्लाम्बरधरः स्नात्वा पूर्वं जलाशये ॥३॥

ह्रद्ये रम्ये सौधतटे हरिं लिख्येत मण्डले । गोधूमचर्णपिष्टेन लर्क्ष्मी तत्पार्श्ववर्तिनीम् ‍ ॥४॥

तव्रैव च हरं गौरीं साविव्रीं ब्रह्मणा सह । राज्ञीसहितं च रविं व्रैलोक्ये द्योतकर्तारम् ‍ ॥५॥

गन्धैः पुष्णैश्व धूपैर्नैवद्यैरर्चयेद्यथाशक्त्या । अवियोगव्रतचारी मन्व्रेणानन राजेन्द्र ॥६॥

नारी वा पुरुषोवा अवियोगमतिं द्दढां कृत्वा । भक्त्या ध्यानी मौनी दम्पत्यं पूजयेद्देबम् ‍ ॥७॥

सहस्त्रमूर्द्धा पुरुषः पद्मनाभो जन्दार्दनः । व्यासोऽपि कपिलाचार्यां भगवान्पुरुषोत्तमः ॥८॥

नारायणो मधुलिहो विष्णुर्दामोदरोव्हरिः । महावराहो गोविन्दः केशवो गरुडध्वजः ॥९॥

श्रीधरः पुण्डरीकाक्षो विश्वरूपस्त्रिविक्रमः । उपेन्द्रो वामनो रामो वैकुण्ठो माधवो ध्रुवः ॥१०॥

वासुदेवो ह्रषीकेशः कृष्णः संकर्षणोऽच्युतः । अनिरुद्धा महायोगी प्रद्युन्नो नन्द एव च ॥११॥

नित्य समः शुभः ग्रीतः सश्रीकः केशशूलिनः । उमापतिर्नीलकण्ठः स्थाणुः शंभुर्भगाक्षिहा ॥१२॥

ईशानो नैरवः शूली व्र्यम्बकस्त्रिपुरान्तकः । कपर्दीशो महालिङ्गी महाकालो बृषध्वजः ॥१३॥

शिवः शर्वोमहादेवो रूद्रो भूनमहेश्वरः । ममास्तु सह पार्वत्या शंकरः शंकरश्विरम् ‍ ॥१४॥

ब्रह्या शंभुः ग्रभुः स्त्रष्टा पुष्करी प्रपितामहः । हिरण्यगर्भो बेदज्ञः परमेष्ठी प्रजापतिः ॥१५॥

चतुर्मुखः सृष्टिकर्ता स्वयभूः कमलासनः । विरञ्चिः पद्मयोविश्व ममास्तु वरदः सदा ॥१६॥

आदित्यो भास्करो भानुः सूर्योर्कः सविता रविः । मार्तण्डो मण्डलज्योतिरग्निरश्मिर्जनेश्वरः ॥१७॥

प्रभाकरः सप्तसप्तिस्तरणिः सरणिः खगः । दिवाकरो दिनकरः सहस्त्रांशुर्मरीचिमान् ‍ ॥१८॥

षद्मप्रबोधनः पूषा किरणी मेरूभूषणः । निकुम्भो वर्णभो देवः सुप्रीतोऽस्तु सदा मम ॥१९॥

लक्ष्मीः श्रीः संपदा पद्मा मा विभूतिहरिप्रिया । पार्वती ललिता गौरी उमाः शंकरवल्लभा ॥२०॥

गायव्री प्रकृतिः सृष्टिः साविव्री वेधसो मता । राज्ञी भानुमती संज्ञा नित्यभा भास्करप्रिया ॥२१॥

इति पद्मनाभशंक पितामहार्कादिसप्रियान्पूज्य । दत्त्वादत्त्वा दानं भुक्त्त्वा चान्ते व्रजेद्वेश्म ॥२२॥

द्वादश्यां चरति नरो व्रतमेतद्भक्तिभावितो लोके । भवति यशोधनभागी सन्ततिमान्विगतसंतापः ॥२३॥

हरिहरहिरण्यार्भप्रभाकराणां क्रमेण लोकेषु । भुक्त्वा भोगान्विपुलानथ योगी निर्वृतो भवति ॥२४॥

स्त्रीपुंसोर्यदि युग्मं पुरुषो वा यदि समाचरति कश्वित ‍ । नारी वा व्रतमेतच्चीर्त्वा यात्यालयं विष्णोः ॥२५॥ [ २७२० ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे हरिहरहिरण्यगर्भप्रभाकराणाभवियोगव्रतं नामाष्टष्ठष्टितमोऽध्याय ॥६८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP