संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ९२

उत्तर पर्व - अध्याय ९२

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अस्मिन्मेव दिने पार्थ शृणु ब्रह्मसभातले । देवलेन पुरागीतं देवषिंगणसन्निधौ ॥१॥

अप्सरोगणगंधर्वैर्देवैः सर्वैः समर्चितम् ‍ । संसारासारतां द्दष्ट्रवा तव्रस्था कदलीद्रुमे । शुक्लपक्षेचतुर्दश्यांमासिभाद्रपदेनृप ॥२॥

द्त्तमर्ध्यंवरस्त्रीभिः फलैर्नानाविधैः भुभैः । विरूढैः सप्तधान्यैश्वदीपालक्तकचंदनैः ॥३॥

दधिदृर्वाक्षतैर्वस्त्रैर्नैवंद्यैर्घृतपाचितैः । जातीफलैर्लवंगैश्व तथैलालवलीफलैः ॥४॥

कदल्यैःश्व फलदिभिरनेकशः । तस्मिन्नहनि दातव्यं स्त्रीभिः सर्वाभिरप्यलम् ‍ ॥५॥

मंव्रेणानेन चैवार्घ्यं शुणुष्व च नराधिप । युक्तात्वं कंदलदलैः कदले कामदायिनि ॥६॥

शरीरारोग्यलावण्यं देहि देवि नमोऽस्तु ते । इत्थं यः पूजयेद्राजा पुरुषो भक्तिमान्नृप ॥७॥

नारी वा नग्निपाकांन्नाचातुर्वर्ण्यायुधिष्ठिर । तस्याः कुलेनभवतिक्वचिन्नारीकुलाटनी ॥८॥

दुर्गता दुर्भगा वंध्या रवैरिणी पापकारिणी । विलासिनी वा वृषली पुनर्भूः पुनरेतसी ॥९॥

गणिका स्वैरिणी वोढा मृल्यं कर्मकरीखला । भर्तुव्रतात्प्रचलिता न कदाचित्प्रजायते ॥१०॥

भवेत्सौभाग्यसौख्याढन्या पुव्रपौव्ररैतथा वृता । आयुष्मती कीर्तिमती रमेद्वर्षशतैर्भुवि ॥११॥

एकं रंभाव्रतं चीर्णं गायव्या स्वर्गसंस्थया । तथा गौर्था च कैलास इन्द्राण्यानंदने वने ॥१२॥

श्वेतद्वीपे तथा लक्ष्म्या राज्ञ्या च रविमण्डले । अरुंधत्या दारुवने स्वाहया मेरुपर्वते ॥१३॥

सीतादेव्या त्वयोध्यायां वेदवत्या हिमाचले । भानुमत्या नागपुरे व्रतमेतदनुष्ठितम् ‍ ॥१४॥

एतद्‍व्रतं पार्थिवेंद्र मासि भाद्रपदे सिते । या करोति न सा दुःखैः काचिदपि पीडन्यते ॥१५॥

संभिन्न कंदकदलीं च मनोज्ञरूपां याः पूजयंति कुसुमाक्षतधूपदीपैः । तासां गृहेषु न भवंति कदाचिदेव नार्यस्त्वनार्यचरिता विधवा विरूपाः ॥१६॥ [ ३८५४ ]

इति श्रीभविष्येमहापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रंभाव्रते नाम द्विनवतितमोऽध्यायः ॥९२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP