संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ११५

उत्तर पर्व - अध्याय ११५

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

यदारोग्यकरं पुंसां यदनंतफलप्रदम् ‍ । व्रतं तद्‍ब्रूहि गोविन्द सर्वपापप्रणाशनम् ‍ ॥१॥

श्रीकृष्ण उवाच ॥ यत्तद्धिश्वात्मनो धाम परं सनातनम् ‍ । सूर्याग्निचन्द्ररुपेण तत्रिधा जगति स्थितम् ‍ ॥२॥

तमाराध्य पुमान्किं न प्राप्नोति कुरुनन्दन । तस्मादादित्यवारेण सदा नक्ताशनो भवेत् ‍ ॥३॥

उत्पद्यते यदा भक्तिर्भानोरुपरि शाश्वती । तदारभ्य सदा कार्य नक्तमादित्यवासरे ॥४॥

पूर्वोक्तिविधिना चैव पूजयित्वा द्विजोत्तमान । ततोऽस्तसमये भानो रक्तचन्दनपङ्कजम् ‍ ॥५॥

विलिख्यद्वादशदलपूज्यसूर्येतिपूर्वतः । दिवाकरं तथाग्रेये विवस्वंतमतः परम् ‍ ॥६॥

भगं तु नैऋते देवं वरुणम पश्चिमे दले । महेन्द्रं मारुतदले आदित्यं तु तथोत्तरे ॥७॥

शांतमीशानभागे तु नमस्कारेण विन्यसेत् ‍ । कर्णिकापूर्वपत्रे तुसूर्यस्यतुरगान्नयसेत् ‍ ॥८॥

दक्षिणे यमनामानं मार्गड पश्चिमे दले । उत्तरेण रवि देवं कर्णिकायां तु भास्करम् ‍ ॥९॥

अर्घ्य दद्यात्ततः पार्थ सतिलारुणचंदनम् ‍ । फलाक्षतयुतं तद्वदिमं मंत्रमुदीरयेत् ‍ ॥१०॥

कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः । यस्मादग्नीं दुरुपस्त्वमतः पाहि प्रभाकर ॥११॥

अग्निमीळे नमस्तुभ्यं इषेत्वोर्जे च भास्करं । अग्न आयाहि वरद नमस्ते ज्योतिषां पते ॥१२॥

अर्घ्य दत्वा विसर्ज्याथ निशि तैलविवर्जितम् ‍ । भुञ्जीत भावितमना भास्करं संस्मरन्मुहुः ॥१३॥

प्रक्तनेऽह्री शनौ चैव तैलाभ्यंगं विवर्जयेत् ‍ । वत्सरांते कारयित्वा काञ्चनं कमलोत्तमम् ‍ ॥१४॥

पुरुषं च यथाशक्त्या कारयेद्‍द्विभुजं तथा ॥१५॥

सुवर्णशृंगी कपिलां महार्घ्या रौप्यखुरां कांस्यदोहां सवत्साम् ‍ । पूर्णे गुडस्योपरि ताम्रपात्रे पद्मं च ततो निदध्यात् ‍ ॥१६॥

गां कल्पयित्वा पुरुषं सपद्मं दद्यादनेकव्रतानायकाय । अव्यंगरुपाय जितेन्द्रियाय कुटुंबिने शुद्धमनुद्ध ताय ॥१७॥

नमोऽस्तु ऋक्सामयजुविंधात्रे पद्मप्रबोधाय जगत्सवित्रे । त्रयीमयाय त्रिगुणात्मने च त्रिलोकनाथाय नमो नमस्ते ॥१८॥

इत्यनेन विधानेत वर्षमेकं तु यो नरः । नक्तमादित्यवारेण कुर्यास्सनीरुजो भवेत् ‍ । धनधान्यसमायुक्तः पुत्रपौत्रसमन्वितः ॥१९॥

मर्त्ये स्थित्वा चिरं कालं सूर्यलोकमवाप्नुयात् ‍ ॥२०॥

कर्मसंकिक्षयमवाप्य पार्थिवः शोकदुःखमयरोगवर्जितः । स्याद मित्रकुलकालसंनि मोधर्ममूर्तिमितौजसा चुतः ॥२१॥

वा च मर्तृगुरु देवात्परा वेदमूर्तिदिजनक्तमाचरत् ‍ । तापि लोकममरेशपूजिता याति कौरव स्वेर्न्न संशयः ॥२२॥

यः पठेदथ शृणोति वानरः पश्यतीत्थमथवानुमोदयेत् ‍ । सोऽपि शक्रभवनेदिवौकसैः कल्पकोटिशतमेकमीडयते ॥२३॥ [ ४९०८ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वति श्रीकृष्णयुधिष्ठिरसंवादे आदित्यदिननक्तयिधिवर्णनं नाम पंचदशोत्तरशतत मोऽध्यायः ॥११५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP