संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ५२

उत्तर पर्व - अध्याय ५२

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

किमुद्वेगाद्बवेत्कृत्यमलक्ष्मीः केन हन्यते । मृतव्रत्सादिकार्येषु दुःखप्ने च किमिण्यते ॥१॥

श्रीकृष्ण उवाच ॥ पुरा कृतानि पापानि फलन्त्यव्र युधिष्ठिर । रोगदौर्गत्यरूपेण तथैवेष्टविघातनैः ॥२॥

तद्विघाताय वक्ष्यामि सदाकल्याणसप्तमीम् ‍ । सप्तमीस्त्रपनं नाम व्याधिपीडाविनाशनम् ‍ ॥३॥

बालानां मरणं यव्र क्षीरपानं प्रशस्यस्ते । तद्वद‍वृद्धानुराणां च यौवने वापि वर्तताम् ‍ ॥४॥

शान्तये तव्र वक्ष्यामि मृतवत्सादिके च यत् ‍ । एतदेवादुताद्वेगचिन्ताविभ्रमकारणम् ‍ ॥५॥

वराहकल्ये संप्राप्ते मनोर्वैवस्वतेऽन्तरे । कृते युगे महाराज हैहयो रूपवर्धनः ॥६॥

आसीन्नृपोत्तमः पूर्वे कृतवीर्यः प्रतापवान् ‍ । सप्तद्वीपमखिलं पालयामास भूतलम् ‍ ॥७॥

यावद्वर्षसहस्त्राणि सप्तसप्त्तिर्भारत । जातमाव्रं च तस्याथ शुभं पुव्रशतं किल ॥८॥

यवनस्य तु शापेन विनाशमगमत्पुरा । कृतवीर्यः समाराध्य सहस्त्रांशुं दिवाकरम् ‍ ॥९॥

उपवासव्रतैर्दिव्यैर्वेदसूक्तैश्व भारत । दर्शयामास चात्मानं कृतवीर्यस्य भानुमत् ‍ ॥१०॥

कृतवीर्येण वै पृष्टः प्रोवाचेदं बृहस्पतिः । अतिक्लेशेन महता पुव्रस्तव नराधिप ॥११॥

भविष्यति चिरंजीवी किन्तु कम्लषनाशनम् ‍ । सप्तमीस्त्रपनं बाप्यां कुरु पापविनष्टये ॥१२॥

यातस्य मृतवत्सायाः सप्तमे मासि भूपते । ग्रहताराबलं लब्ध्व्रा कृत्वा ब्राह्मणवाचनम् ‍ ॥१३॥

बालस्य जन्मनक्षव्रं वर्जयेत्तां तिथिं बुधः । सद्‍वृद्धातुराणां तु कृतं स्यादिति तेषु च ॥१४॥

गोमयेनोपलिप्तायां भूमावेकाग्रचित्तवान् ‍ । तन्दुलै रक्तशालेयैर्वरुणाक्षीरसंयुतम् ‍ ॥१५॥

निर्वत्सूर्यं मुद्नैस्तु मानृभ्योपि विधानतः । कीर्तयेत्सूर्यदैवत्यं सप्तार्चिषि घृताहुतीः ॥१६॥

जुहुयाब्रुद्रसूक्तेन तद्वद्रुद्राय भारत । होतव्याः समिधश्वाव्र तव्र वार्कपलाशजाः ॥१७॥

यवकृष्णतिलैर्होमः कर्तव्योऽष्टशतं पुनः । हुत्वा स्त्रानं च कर्तव्यं मध्ये गाङ्गेन धीमता ॥१८॥

विप्रेन वेदविदुषा विधिवद्दर्भपाणिना । स्थापयित्वा चतुःकोणे चतुःकुम्भान्प्रशोभनान ‍ ॥१९॥

पञ्चमं च पुनर्मध्ये साक्षतं च विभूषितम् ‍ । स्थापयेद्दर्पणाक्रान्तं सप्तर्षिणाभिमन्व्रितः ॥२०॥

सौरेण तीर्थतोयेन पूर्णचन्द्रमलान्वितान् ‍ । सर्वान्सर्वौषधियुतान्पञ्चभङ्गजलान्वितान् ‍ ॥२१॥

पञ्चरत्नफलैर्युक्ताञ्छाखाभिरपि वेष्टितान् ‍ । गजाश्वरथ्याराजद्वार्वल्मीकाद्‍ध्रदगोकुलात् ‍ ॥२२॥

सुशुद्धां मृदमानीय सर्वेष्वेव विनिक्षिपेत् ‍ । चतुर्ष्वपि च कुम्भेषु रत्नगर्भेषु मध्यमम् ‍ ॥२३॥

गृहीत्वा ब्राह्मणं चाव्र सौरान्मन्व्रानुदीरयेत् ‍ । नारीभिः सप्तसंख्याभी रथाङ्गाङ्गाभिरव्र च ॥२४॥

भोजिताभिर्यथाशक्त्या माल्यवस्त्रविभूषणैः । सविप्राभिश्व कर्तव्यं मृतवत्साभिषेचनम् ‍ ॥२५॥

दीर्घायुरस्तु बालोऽयं जीवपुव्रा च भाविनी । आदित्यश्वन्द्रमाः सर्वं ग्रहनक्षव्रमण्डलम् ‍ ॥२६॥

शक्रः सलोकपालो वै ब्रह्मा विष्णुर्महेश्वरः । एते चान्ये च वै देवाः सदा पान्तु कुमारकम् ‍ ॥२७॥

मास्निर्मांसहुतभुङ‍मा च बालग्रहाः क्कचित् ‍ । पीडां कुर्वन्तु बालस्य मा मानृजनकस्य वै ॥२८॥

ततः शुक्लाम्बरधराः कुमारं पतिसंयुताः । सप्तकं पूजयेद्भक्त्या पुष्पैर्गन्धैः फलैः शुभैः ॥२९॥

काञ्चनीं च ततः कृत्वा तिलपाव्रोपरि स्थिताम् ‍ । प्रतिमां धर्मराजस्य गुरवे विनिवेदयेत् ‍ ॥३०॥

वस्त्रकाञ्चनरत्नौघैर्मक्ष्यैः सघृतपायसैः । पूजयेद‍ब्राह्मणांस्तद्वद्वित्तशाठन्यं विवर्जयेत ‍ ॥३१॥

भुक्त्वा च गुरुणा येयमुच्चार्या मन्व्रसन्ततिः । दीर्घायुरस्तुबालोऽयं यावद्वर्षशतं सुखी ॥३२॥

यत्किञ्चिदस्य दुरितं तत्क्षिप्तं वडवामुखे । ब्रह्मा रुद्रो विष्णुः स्कन्दो वायुः शक्तो हुताशनः ॥३३॥

रक्षन्तु सर्वे दुष्टेभ्यो वरदा यान्तु सर्वदा । एवमादीनि चान्यानि वदतः पूजयेद्‍गुरुन् ‍ ॥३४॥

शक्तितः कपिलां दत्त्वा प्रणिपत्य विसर्जयेत् ‍ । चरुं च पुव्रसहिता प्रणम्य रविशंकरौ ॥३५॥

हुतशेषं तदानीयादादित्याय नमोऽस्तु ते । इदमेवाद्भुतं योगमद्भतेषु च शस्यते ॥३६॥

कर्तुर्जन्मनि सुखदं देवान्त्संपूजयेत्तदा । शान्त्यर्थं शुक्लसप्तभ्यामेतत्कुर्वन्न सीदति ॥३७॥

पुण्यं पविव्रमायुष्यं सप्तमीस्त्रपनं रविः । कथयित्वा नरश्रेष्ठ तव्रैवान्तरधीयत ॥३८॥

स चानेन विधानेन कार्तवीर्योऽर्जुनो नृप । संवत्सराणामयुतं शशास पृथिवीमिमाम् ‍ । आरोग्यं भास्करादिच्छेद्धनमिच्छेद्धुताशानात् ‍ ॥३९॥

शंकराज्ज्ञानमिच्छेनु गतिमिच्छेज्जनार्दनात् ‍ ॥४०॥

एतन्महापातकनाशनं स्यादप्यक्षयं वेदविदः पठन्ति । शृणोति यश्वैनमनन्यचेतास्तस्यापि सिद्धिं मुनयो वदन्ति ॥४१॥ [ २०८५ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे स्त्रपनसप्तमीव्रतवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥५२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP