संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १०६

उत्तर पर्व - अध्याय १०६

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

सर्वकामानबान्पोति समाराध्य जनार्दनम् ‍ । प्रकारैर्बहुभिः कृष्ण यान्यानिच्छति चेतसा ॥१॥

नृणां स्त्रीणां च सर्वेषां नान्यच्छोकस्य कारणम् ‍ । अपत्यादधिकं किंचिद्विद्यते ह्यव्र जन्मनि ॥२॥

अपुव्रतामहादुःखमतिदुःखं कुपुव्रता । सुपुव्रः सर्वसौख्यानां हेतुभूतो मतो मम ॥३॥

वन्यास्ते ये सुतं प्राप्ताः सर्वदुःखविवर्जितम् ‍ । शक्तं प्रशांतं बलिनं परां निर्वृतिमागतम् ‍ ॥४॥

स्वकर्माभिरतं नित्यं देवद्विजपरापणम् ‍ । शास्त्रज्ञं सर्वधर्मज्ञं दीनानाथानुकंपिनम् ‍ ॥५॥

विनिर्जितारिसर्वस्वं मनोह्रदथनंदनम् ‍ । देवानुकूलतायुक्तं युक्तं सम्यग्गुणेन च ॥६॥

मिव्रस्वजनसन्मानलब्धं निर्वाणसुत्तमम् ‍ । यः प्रान्पोति मुतं तस्मान्नान्यो धन्यतरो भुवि ॥७॥

सोऽहमेवं विधं श्रोतुं कर्मेच्छामि महामते । येनेद्दग्लक्षणः पुव्रः प्राप्यते भुवि मानवैः ॥८॥

श्रीकृष्ण उवाच ॥ एवमेतन्महाभाग पुव्रापुव्रसमुद्भबम् ‍ । दुःख प्रयात्युपशमं कर्मणैव च केनचित् ‍ ॥९॥

अव्रापि श्रूयतां वृत्तं यत्पूर्वमभवन्मुने । उत्पत्तौ कार्तबीर्यस्व है्हयस्य महात्मनः ॥१०॥

कृतवीर्यी महीपालो हिहयो नाम वै पुरा । तस्य शीलधना नाम बभूव वरवर्णिनी ॥११॥

पत्नीसहस्त्रप्रवरा मर्हिषी शीलमंडना । ता स्वपुव्रा महाभागा मैव्रेर्थी पर्यपृच्छत ॥१२॥

गुणवत्पुव्रलाभाय कृतासनपरिग्रहाम् ‍ । तया पृष्टाथ सा सम्यङमैव्रेयी ब्रह्मवादिनी ॥१३॥

कथयामास परमं नास्त्रानन्तव्रतं महत् ‍ । सर्वकामफलाबाप्तिकारणं पापनाशनम् ‍ ॥१४॥

तस्याः सुपुव्रलाभाय राजपत्न्यास्तपस्विनी । मैव्रेय्युवाच ॥ यो यमिच्छेन्नरः कांम नारी वा वरवर्णिनी ॥१५॥

स तं समाराध्य विभुं समान्पोति जनार्दनात् ‍ । मार्गशीर्षे मृगशिरमृक्षंयरिमन्दिनेऽभवत् ‍ ॥१६॥

तस्मिन्यंप्राश्य गोमूव्रं स्त्रातो नियतमानसः । पुष्पैर्धूपैस्तथा गन्धैरुपवासैश्व भक्तितः ॥१७॥

वामपादमनंतस्य पूजयेद्वरवर्णिनि । अनंतः सर्वकामानामनंतं भगवान्फलम ॥१८॥

ददात्वनंतं च पुनस्तदेवान्यव्र जन्मनि । अनंतपुण्योपचयमनंतं तु महाव्रतम् ‍ ॥१९॥

यथाभिलषितावाप्तिं कुरु मे पुरुषोत्तम । इत्युच्चर्याभिपूज्यैनं यथावद्विधिना नरः ॥२०॥

समाहितमना भूत्वा प्रणिपातपुरस्सरम् ‍ । विप्रायदक्षिणां दद्यादनंतः प्रीयतामिति ॥२१॥

समुखार्य ततो नक्तं भुञ्जीयात्तैलवर्जितम् ‍ । ततश्वपौषे पुष्यर्क्षे तथैव भगवत्कटिम् ‍ ॥२२॥

वामामभ्यर्च्चयेद्भक्त्या गोमूव्रप्राशनं ततः । अनंतः सर्वकामानामिति चोच्चारयेत्पुनः ॥२३॥

भुञ्जीत च यथाविप्रान्वाचयित्वा यथाविधि । माधे मघासु तद्वच्च बाहुं देवस्य पूजयेत् ‍ ॥२४॥

स्कंधं च फाल्गुनीये मे फाल्गुने मासि भामिनि । चतुर्ष्वेतेषु गोमूव्रं प्राशयेन्नृपनंदिनि ॥२५॥

ब्राह्मणाय तथा दद्यात्तिलान्कनकमेव च । देवस्य दक्षिणं स्कंधं चैव्रे चिव्रासु पूजयेत् ‍ ॥२६॥

तथैव प्राशनं चाव्र पञ्चगव्यमुदाह्रतम् ‍ । विप्रवाचनिके दद्याद्यवान्मासचतुष्टयम् ‍ ॥२७॥

वैशाखे च विशाखामु बाहुं संपुज्य कक्षिणम् ‍ । तथैवोक्तान्यवान्दद्यान्नक्तं कुर्याद्भुजिक्रियाम् ‍ ॥२८॥

ज्येष्ठासु कटिपूजां च ज्येष्ठमासि शुभव्रते । आषाढासु तथाषाढे कुर्यात्पादार्चनं शुभे ॥२९॥

पादद्वयं तु श्रवणे मासि पूजयेत् ‍ । घृतं विप्राय दातव्यं प्राशनीयं यथाविधि ॥३०॥

श्रावणादिषु मासेषु प्राशनं दानमेव च । एतदेव समाख्यातं देवांस्तद्वच्च पूजयेत् ‍ ॥३१॥

गुह्यं प्रोष्ठपदायोगे मासि भाद्रपदेऽर्चयेत् ‍ । तद्वदाश्वयुजे पूज्यं ह्रदयं चाश्विनीषु च ॥३२॥

कुर्यात्समाहितमनाः स्त्रानं प्राशनमर्चनम् ‍ । अनंतशिरसःपूजां कार्तिके कृत्तिकासु च ॥३३॥

यस्मिन्यस्मिदिने पूजा तव्र तव्र तदा दिने । नामानंतस्य जप्तव्यं क्षुतप्रस्खलितादिषु ॥३४॥

घृतेनानंतमुद्दिश्य पूर्वं मासचतुष्टयम् ‍ । प्रशस्तं सर्वमासेषु हविष्यान्नेन भोजनम् ‍ ॥३६॥

एवं द्वादशभिर्मासैः पारणाव्रितयं शुभे । व्रतावसाने चानंतं सौवर्णं कारयेच्छुभम् ‍ ॥३७॥

राजंतं मुसलं चैव हलं पार्श्वेषु विन्यसेत् ‍ । पुष्णधूपार्दिनैवेद्यैः पूजा कार्या यथाविधि ॥३८॥

ताम्रपीठोपरि हरेर्मंव्रैरेभिर्यथाक्रमम ‍ । नमोऽस्त्वनंताय शिरःपादौसर्वात्मने नमः ॥३९॥

शेषाय जानुयुगलं कामायोति कटिं नमः । नमोस्तु वासुदेवाय पार्श्वं संपूजयेद्धरेः ॥४०॥

संकर्षणायेत्युदरं भुजं सर्वासु सारिणे । कण्ठं श्रीकण्ठ नाथाय मुखमिन्दुमुखाय च ॥४१॥

हलं च मुप्तलं चैव स्वनास्त्रा पूजयेद्रुधः । एवं संपूज्य गोविन्दं सितबस्त्रविभूषितम् ‍ ॥४२॥

छव्रोपानहसंयुक्तं स्त्रग्दामालंकृतं तथा । नक्षव्रदेवताः पूज्य नक्षव्राणि च सर्वशः ॥४३॥

सोमो नक्षव्रराजा च यावत्संवत्सरं तथा । द्वादशाव्र घटान्कुर्यात्सतोयांश्वान्नसंयुतान् ‍ ॥४४॥

एवं संपूज्य विधिवद्देवदेवं जनार्दनम् ‍ । ब्राह्मणं पूजयित्वा च चस्त्रैराभरणैस्तथा ॥४५॥

कर्णां गुलैः पविव्रैश्व शांतं दांतं जितेन्द्रियम् ‍ । पुराणज्ञंधर्मनित्यमव्यङ्गसुप्रियंवदम् ‍ ॥४६॥

तस्य देयं समस्तं तदनन्तः प्रीयतामिति । अन्येषां ब्राह्मणानां च देयं शक्त्या यथेप्सितम् ‍ ॥४७॥

अनेन विधिना सुभ्रू व्रतं चैतत्समाप्यते । पारिते च समान्पोति सर्वानेव मनोरथान ॥४८॥

पुव्रार्थिबिर्वित्तकामैर्भृत्यदारानभीप्सुभिः । प्रार्थ यद्भिश्व मर्त्येऽस्मिन्नारोग्यफलसंपदः ॥४९॥

एतदव्रतं महाभागे पुण्यंस्वस्त्ययनप्रदम् ‍ । अनंतव्रतसंज्ञं वै सर्वपापप्रणाशनम् ‍ ॥५०॥

तत्कुरुष्वैव देवि त्वं व्रतं शीलधने परम् ‍ । वरिष्ठं सर्वलोकस्य यदि पुव्रमभीप्ससि ॥५१॥

श्रीकृष्ण उवाच ॥ इति शीलधना श्रुत्वा मैव्रेयीवचनं शुभम् ‍ । चकरौतद्‍व्रतवरं सा विष्ण्वाहितमानसा ॥५२॥

पुव्रार्थिन्यास्ततस्तयाव्रतेनानेन सुब्रत् ‍ । विष्णुस्तुतोष तुष्टे च विष्णौ स सुषुवे सुतम् ‍ ॥५३॥

तस्य वै जातमाव्रस्य प्रववौ चानिलः शुभम् ‍ । नीरजस्कमभूव्द्योम मुदं प्राषाखिलं जगत् ‍ ॥५४॥

देवदुंदुभयो नेदुः पुष्पवृष्टिः पपात च । प्रजगुर्देवगन्धर्वा ननृतुश्वाप्सरोगणाः ॥५५॥

धर्मे मनःसमस्तस्य पार्थ लोकस्य चाभवत् ‍ । तस्य नाम पिता चक्रे तनयस्यार्जुनेति वै ॥५६॥

कृतवीर्यमुतत्वाच्च कार्तवीर्यो बभूव सः । तेनापि भगवान्विष्णुर्दत्ताव्रेयस्वरू पवान् ‍ ॥५७॥

आराधितोऽतिमहता तपसा पार्थ भृभृताम् ‍ । तस्य तुष्टो जगन्नाथश्वकवर्तित्वमुत्तमम् ‍ ॥५८॥

ददौ शौर्यधने चापि सकलान्यायुधानि च । स वव्रे च वधं देव नम त्वत्तो भवेदिति ॥५९॥

परंच स्मरणं ज्ञानं भीतानामार्तिनाशनम् ‍ । स्मरणादुपकारित्वं जगतोऽस्य जगत्पते ॥६०॥

तमाह देवदेवेशः पुण्डरीकनिभेक्षणः । सर्वमेतन्महाभाग तव भूयो भविष्यति ॥६१॥

यश्व प्रभाते राव्रौ च त्वां नरः कीर्तयिष्यति । नमोऽस्तु कार्तवीर्यायेत्याभिधास्यति चैव यः ॥६२॥

तिलप्रस्थप्रदानस्य नरः पुण्यमवाप्स्यति । अनष्टद्रव्यता चैव तव नामानुकीर्तने ॥६३॥

भविष्यति महीपालेत्युक्त्वातं प्रययौ हरिः । स चापि वरमासाद्य प्रसन्नाद्नरुडध्वजात् ‍ ॥६४॥

पालयामास भूपालः सप्तद्वीपां वसुंधराम् ‍ । तेनेष्टं विविधैर्यज्ञैः समाप्तवरदक्षिणैः ॥६५॥

जित्वारिवर्गमखिलं धर्मतः पालिताः प्रजाः । अनंतव्रतमाहात्म्यादासाद्य तनयं च तम् ‍ ॥६६॥

पितुः पुव्रोद्भवं दुःखं नासीत्स्वल्पमपि प्रभो । एवमेतत्समाक्यातमनंताख्यं व्र्तं तव ॥६७॥

यत्कृत्वा राजपत्नी सा कार्तवीर्यमसूयत । यश्वैतच्छृणुयाज्जन्म कार्तवीर्यस्य मानवः ॥६८॥

स्त्री वा दुःखमपत्योत्थं सप्तजन्मनि नाश्रुते ॥६९॥

ऐश्वर्यमप्रतिहतं परमं विवेक पुव्रानमिव्रह्रदयार्तिकरान्बहूंश्व । कृत्वा त्वनंत इति यद्‍व्रतनामधेयं प्रान्पोत्यनंतविभवस्य विभोःप्रसादात् ‍ ॥७०॥ [ ४५३८ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे अनंतव्रतवर्णनं नाम षडधिकशततमोऽध्यायः ॥१०६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP