संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ८१

उत्तर पर्व - अध्याय ८१

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

अल्यायासेन भगवन्धनेनाल्पेन वा विभो । पांप प्रशममायाति येन तद्वक्तमर्हसि ॥१॥

श्रीकृष्ण उवाच ॥ शुणु पार्थं पंरा पुण्यां द्वादशीं पापनाशिनीम् ‍ । यामुपोष्य परं पुण्यमान्पुयाज्छ्रद्धयान्वितः ॥२॥

माघमामासे च संप्राप्ते आषाढर्क्षं भवेद्यदि । मूलं वा कृष्णपक्षस्य द्वादश्यां नियतव्रतः ॥३॥

गृह्लीयात्पुण्यफलदं विघानं तस्य मे शृणु । देवदेवं समभ्यर्च्य सुन्मातः प्रयतः शूचिः ॥४॥

कृष्णनान्मा च संपूज्य एकादश्यां महामते । उपोषितो द्वितीयेऽह्रि पुनः संपूज्य केशवम् ‍ ॥५॥

संस्तूय नाम्ना तेनैव कृष्णाख्येन पुनः पुनः । दद्यात्तिलांश्व विप्राय कृष्णो मे प्रीयतमिति ॥६॥

ततश्व प्राशयेच्छस्तांस्तथा कृष्णतिलान्नृप । विष्पुप्रीणनमन्व्रोक्ते समाप्ते वर्षपारणे ॥७॥

कृष्णकुभांस्तिलैः सार्द्धं पक्वान्नेन च संयुतान् ‍ । छव्रोपानद्युगैर्वस्त्रैः सहितानन्नगभिंणः ॥८॥

ब्राह्मणानां प्रदेयास्ते यथावन्माससंख्यया । तिलप्ररोहाज्यायन्ते यावत्संख्यास्तिला नृप ॥९॥

तावतूर्षसहस्त्राणि स्वर्गलोके महीयते । आरोगो जायते नित्यं नरो जन्मनि जन्मनि ॥१०॥

अन्धो न बधिरश्वैव नकुष्ठी न च कुत्सितः । भवत्येतामुषित्वा तु तिलाख्यांद्वादशींनरः ॥११॥

अनेन पार्थ विधिना तिलदाता न संशयः । सुच्यते पातकैः सवैंरनायासेन मानवः ॥१२॥

दानं विधिस्तथा श्राद्धं सर्वपातकशान्तये । नार्थः प्रभूतो नायासः शरीरे नृपसत्तम ॥१३॥

सर्वोपभोगनिरतोऽह्रि परे दशम्यां स्त्रानं तिलैस्तिलनिवेदनकृत्तिलाशी । दत्त्वा तिलान्द्विजवराय विराजकेतुं संपूज्य विष्णुपदवीं समुपिति मर्त्यः ॥१४॥ [ ३३१६ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्टिरसंवादे तिलदादशीव्रतवर्णनं नामैकाशीतितमोध्यायः ॥८१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP