संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ८८

उत्तर पर्व - अध्याय ८८

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्टिर उवाच ॥

ब्रृहि मे यदुशार्दुल व्रतंगन्धविनाशनम् ‍ । कटुतिकारलदेहोत्थंक्षैर्भाग्यशमनंतथा ॥१॥

श्रीकृष्ण उवाच । इमं प्रश्रं पुरा पार्थ जातुकर्ण्यो महामुनिः । पृष्टो राद्दया विष्णुभक्त्या कालनंदनजात्या ॥२॥

कथयामास संपृष्टा सपविष्टा शृणोति सा । देविकृताञ्चलिपूटा जातूकर्ण्यो वद्‍द्‍ब्रतम् ‍ ॥३॥

ज्येष्ठे मासि सिते पक्षे व्रयोदश्यां युधिष्ठिर । स्नात्वा पुण्यनदीतोये पूजयेच्छुभदेशजम् ‍ ॥४॥

श्वेतमंदारमर्कं वा करवीरं च रक्तकम् ‍ । निंबचसूर्यदेवस्य वल्लभं दुर्ल्लभं तथा ॥५॥

पुष्पैनैंवेद्यधृपाद्यैर्मंव्रेणानेन पांडव । निरीक्ष्य गगने सूर्यं ध्यात्वा ह्रदि समुच्चरेत् ‍ ॥६॥

सूर्यं श्वेतारमंदारश्वेतार्काकर्कास्यसंन्निभम् ‍ । करवीर नमस्तुभ्यं निंबवृक्ष नमोऽस्तु ते ॥७॥

इर्त्थ योर्कपतेर्भक्त्या वर्षे वर्षे पृथङनरः । मूलमंव्रेण न्रश्रेष्ठ नारी वा भक्तिसंयुता ॥८॥

तस्याः शरीरदौर्गंध्यं दौर्भार्ग्यं वा अभावगम् ‍ ॥९॥

निंबं नवार्क करवीरलतां सुपुष्पां याः पूजयेति कुसुमाक्षतधृपदीपैः । ताः सर्वंकामसुखभोगसमृद्धिभाजो दौर्भाग्यदोषरहिताः सुभगा भवंति ॥१०॥ [ ३७२५ ]

इति श्रीभविष्ये महापुराणे उत्तरषर्वणी श्रीकृष्णयुधिष्ठिरसंवादे मन्दारनिंम्बार्ककरवीरव्रतव्रर्णनं नामाष्टाशीतितमोऽध्यायः ॥८८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP