संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १७८

उत्तर पर्व - अध्याय १७८

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

भगवाञ्छंकःपूर्व कृतोद्वाहो मयासह । रममाणस्तया साद्ध बहुवर्षगणान्स्थितः ॥१॥

ततः सुरगणाः सर्वे परं त्रासमुपागताः । तयोरपत्यस्य भयात्तमेव शरण गताः ॥२॥

वैश्वानरमुखादेवामहादेवंत्रिलोचनम् ‍ । प्रसन्नश्वाभवत्तेषां विबुधानां त्रिलोचनः ॥३॥

ईश्वर उवाच ॥

किं भीतखिदशाः सर्वे किं वरं च ददामि वः । मयि प्रसन्ने विबुधा दुर्लभं हि न किंचन ॥४॥

देवा ऊचः। भगवंस्तव संयोगः पार्वाया सह शंकर । मोघोभवतु देवेशो भीताः स्म तनयस्य ते ॥५॥

अस्यप्रत्यश्व देवेश भव भूतपते सदा । अशक्ताः स्म वयं सर्वे भवदोजोविधारणे ॥६॥

श्रीभगवानुवाच ॥ अतः प्रभृत्यहं देवा ऊर्ध्वरेता व्यवस्थितः । स्थाणुवच्च स्थितश्वास्मि नाम चैतद्भविष्यति ॥७॥

ततः कुद्धा उमा तेषां देवानां वाक्यमब्रवीत् ‍ । वितथं पुत्रणं सौख्यं भवद्भिर्मे कुतं सुराः ॥८॥

यस्मात्तस्माद्भवंतोऽपि न पुत्राञ्जनयिष्यथ । ततः प्रभृति वै देवाः प्रसूयंते न भूपते ॥९॥

दत्त्वा शापं ततो देवी देवानामाह शंकरम् ‍ । पुत्रञ्जन्म मया प्राप्तं न तावज्जगतः पते ॥१०॥

अपुत्रस्य गतिर्नस्ति इतीयं श्रूयते श्रुतिः । तदादिश महाभाग लोकद्वयहितं प्रभो ॥११॥

भगवानुवाच ॥ अपुत्रः पुरुषो यश्व नारी वा पर्वतात्मजे । सौवर्णस्तेन दातव्यः कल्पवृक्षो गुणन्वितः ॥१२॥

कृत्रिमं वापि गृह्रीयादृक्षं वा स्थावरादिकम् ‍ । जातपुत्रोऽथवा पुत्रः पुत्रत्वे परिकल्पयेत् ‍ ॥१३॥

तेन पुत्रवतां लोका देवि तस्य न सशयः । कल्पवृक्षस्तु कर्तव्यः शुद्धकांचनसंभवः ॥१४॥

बहुशाखः सुवर्णागोप्यनेककुसुमान्वितः । महास्कंधस्वरुपश्व रत्नालंकृतविग्रहः ॥१५॥

फलानि तस्य दिव्यानि सौवर्नानि प्रेकल्पयेत् ‍ । कुर्याद्विंशत्पलादूर्ध्व मुक्तादामावलंबितम् ‍ ॥१७॥

चतुष्कोणेषु कुर्वीत चतुरः कांचनद्रुमान् ‍ । सुवर्ण य प्रमाणं च कथयामि वरानने ॥१८॥

सहस्त्रेण तदर्द्धेत तस्याप्यर्द्धेन वा पुनः । नद्यास्तीरे गृहे वापि देवतायतेने तथा ॥१९॥

प्रागुद्क्प्रवणेदेशे मंडपं तत्र कारयेत् ‍ । दशहस्तप्रमाणानि दशहस्ताश्व वेदिकाः ॥२०॥

हस्तमात्रप्रमाणेन कुंडमेक सुशोभनम् ‍ । आग्नेय्यां कारयेद्राजन्मेखलामुपलेपनम् ‍ ॥२१॥

तत्र वै ब्राह्मणा योज्या ऋग्यजुःसामपाटकाः । उपदेष्टा च तत्रैव तृतीयः पंचमोऽथवा ॥२२॥

सर्वाभरणसंपन्नास्ताम्रपत्रद्वयान्विताः । अनुलिप्ताश्वंदनेन वस्त्रमाल्यादिभूषिताः ॥२३॥

गुडप्रस्थोपरिष्टाच्च स्थापयेत्कल्पपादपम् ‍ । ब्रह्मविष्णुशिवोपेतं पंचशाखं सभास्करम् ‍ ॥२४॥

कामदेवमधस्ताच्च प्रयोजयेत् ‍ । संतानं सह गायत्र्या पूर्वतो लवणोपरि ॥२५॥

मंदारं दक्षिणे पार्श्वे श्रिया सह तथा घृते । पश्चिमे पारिजातं तु उमया सह पादपम ॥२६॥

सुरभीसंयुतं तद्वत्तिलेषु हरिचंदनम् ‍ । कौशेयवस्त्रसंयुक्तानिक्षुमाल्यफलान्वितान् ‍ ॥२७॥

तथाष्टौ पूर्णकलशान्समंतात्परिकल्पयेत् ‍ । अग्निप्रणयनं कृत्वा अधिवारस्य च पादपान् ‍ ॥२८॥

धान्यानि चैव सर्वाणि समंतात्परिकल्पयेत् ‍ । नानाभक्ष्याणि नैवेद्यं सर्व तत्र नियोजयेत् ‍ ॥२९॥

दीपमालाविचित्राश्व ज्वालयीत समंततः । मंत्रेण योजयित्वा तं मयोक्तेन वरानने ॥३०॥

कामदस्त्वं हि देवानां कामवृक्षस्ततः स्मृतः । मया संपूजितो भक्त्या पूरयस्व मनोरथान् ‍ ॥३१॥

एवं संपूष्य विधिना जागरं तत्र कारयेत् ‍ । शंखवादित्रनिर्घोषैर्वेदध्वनिविमिश्रितैः ॥३२॥

होमं च ब्राह्मणाः कुर्युर्मद्बतेनांतरात्मना । आघारावाज्यभागौ तु पूर्व हुत्वा विचक्षणः ॥३३॥

तल्लिंगैः स्थापितान्देवान्होमेनाप्याययेत्ततः । महाव्याहृतिभिश्वैव होमं कुर्युस्ततः परम् ‍ ॥३४॥

अयुतेन भवेसिद्धिर्यज्ञस्य वरवर्णिनि । ततःप्रभाते चोत्थाय स्त्रात्वा शुक्लांबरःशुचिः ॥३५॥

दद्यात्पर्वसमीपे तु कल्पवृक्षं सदक्षिणम् ‍ । त्रिःप्रदक्षिणमावृत्य विश्वमूर्तये ॥३७॥

यस्मात्त्वमेवविश्वात्माब्रह्मस्थाणुदिवाकराः । मूर्तामूर्तपरं बीजमतपाहि सनातन ॥३८॥

एवामामन्त्र्य तं दृष्टाव गुरवे कल्पपादपम् ‍ । चतुर्भ्यश्वापि ऋत्विग्भ्यः सामंतादीन्प्रकल्पयेत् ‍ ॥३९॥

अनेन विधिना यस्तु दानमेतत्प्रयच्छति । तस्य पुण्यफलं देवि शृणुध्वग्दतो मम ॥४०॥

विमानवरमारुह्य सूर्यतेजःसमप्रभम् ‍ । अप्सरोगणसंकीर्ण किंकिणीजालमा ॥४१॥

याति लोकं सुरोशस्य सर्वबाधाविवर्जितम् ‍ । पुनः कर्मभूमावेत्य जायते श्रोत्रिये दुले ॥४२॥

यज्वा शूरेऽपि विद्वांश्व नरो भवति धार्मिकः । पुनरंते प्राप्नुयति लोकं देवस्य शार्ङ्गिणः ॥४३॥ [ ७७६९ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कल्पवृक्षादानविधिवर्णनं नामाष्टसप्तत्युत्तरशततमोऽध्यायः ॥१७८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP