संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १०९

उत्तर पर्व - अध्याय १०९

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

उपवासेष्वशक्तस्य तदेव फलमिच्छतः । अनभ्यासेन योगस्य किमिष्टं व्रतमुच्यते ॥१॥

शिवस्योपरि यस्य स्याद्भक्तिः सुर्यस्य संभवेत् ‍ । नक्षत्राख्यं व्रतं तेन कथं कार्य वदस्व मे ॥२॥

श्रीकृष्ण उवाच ॥ उपवोसष्वशक्तानां नक्तं भोजनमिष्यते । अस्मिन्व्रते तदप्यत्र श्रूयताम क्षयं महत् ‍ ॥३॥

शिवनक्षत्रपुरुषं शिवभक्तिप्रदायकम् ‍ । यस्मिन्नक्षत्रयोगे तु पुराणज्ञाः प्रचक्षते ॥४॥

फाल्गुंनस्यामले पक्षे यदा हस्तं प्रजायते । तदा ग्राह्यं व्रतं चैव नक्तेन शिवपूजनम् ‍ ॥५॥

शिवायेति च हस्तेन पादौ पूज्यतमौ स्मृतौ । शंकराय नमो गुल्फौ पूज्यौ चित्रासु पांडव ॥६॥

भीमायेति च स्वातीषु पूजयेत्पुरुषर्षभ । ऊरुद्वयं विशाखासु त्रिनेत्रायेति पूजयेत् ‍ ॥७॥

मेढ्रें चैवानुराधासु अनङ्गाङ्गहराय । कटिं ज्येष्ठासु च तथासुरज्येष्ठेति चार्चयेत ॥८॥

दानाख्याय नमो नाभिः पूज्या मूलेन शूलिनः । पूर्वोत्तराषाढ्युगे पार्श्वे वै पार्वतीपतिः ॥९॥

श्रवणेन तथा कुक्षी पूज्ये कपालिनेति च । वक्षःस्थलं धनिष्ठासु सद्योजातेति नाम च ॥१०॥

वामेतिपूजयेत्पार्थ हृदयं शतभिषासु च । पूर्वोत्तरायुगे बाहू नमः खटावङ्गधारिणं ॥११॥

पूज्यं रुद्राय च तथा रेवतीषु करद्वयम् ‍ । नखाः पूज्याऽश्विनी योगे नमः खण्डेःदुधारिणे ॥१२॥

भरणीषु ततःपृष्ठं वृषांकाय नमोऽस्तु ते । कृत्तिवासाय च तथा कृत्तिकासु कृकाटिकाम् ‍ ॥१३॥

वाक्पूज्या रोहिणीयोगे नमो वाचस्पतेति च । मृगोत्तमांगेधशनान्भैरवायेति वै नमः ॥१४॥

आर्द्रासु पूज्यावधरौ स्थाणवेतियुधिष्ठिर । नासा पुनर्वसौ पूज्या पूषदंतविनाशिने ॥१५॥

पुष्ये नेत्रत्रयं पूज्यं नमस्ते सर्वदर्शिने । आश्लेषायां ललाटं च त्र्यम्बकाय नमो नमः ॥१६॥

मघासु च जटाजूटं पूजयेदंधकारये । पूर्वाफाल्गुनिकायुग्मे श्रवणे सोमधारिणे ॥१७॥

नमोऽस्तु पाशां कुशपद्मशूलकपालसर्पेन्दुधनुर्द्भराय । गजासुरानंगरान्धकादिविनाशमूलाय नमः शिवाय ॥१८॥

शिरःसंपूजयैद्दद्यात्ततो धूपविलेपनम् ‍ । ततस्तु रात्रौ भोक्तव्यं तैलक्षारविवर्जितम् ‍ ॥१९॥

शालयेतंदुलप्रस्थं घृतपात्रेण संयुतम् ‍ । दद्यात्सर्वेषु नक्तेषु ब्राह्मणाय नृपोत्तम ॥२०॥

शक्त्यभावे न दोषः स्यादधिके चाधिकं फलम् ‍ । नक्षत्रयुग प्राप्ते नक्तयुग्मं समचरेत् ‍ ॥२१॥

सुतकाशौचदोषे तु पुनरन्यदुपोषयेत् ‍ । एवं क्रमेण संप्राप्ते पारणे पांडवादिके ॥२२॥

ब्राह्मणान्भोज्नयेद्भक्त्या गुडक्षीरघृतादिभिः । कांचनं कारयेद्देवसुमया सह शंकरम् ‍ ॥२३॥

शय्यां सुलक्षणां कृत्वा विरुद्धाग्रंथिवर्जिताम् ‍ । सांपधानकविश्रामां स्वास्तरावरणांशुभाम् ‍ ॥२४॥

भाजनोपानहच्छत्रचामरासनदर्पणैः । भूषणैरपि संयुक्ता फलवस्त्रानुलेपनैः ॥२५॥

तस्यां निधाय तं देवसलंकृत्य गुणान्वितम् ‍ कपिलांवस्त्रसंवीतांशुचिशीलांपयस्विनीम् ‍ ॥२६॥

सुवर्णश्रृंगीरौप्यखुरां सवत्सां कांस्यदोहनाम् ‍ । दद्यान्मंत्रेण पूर्वाह्रे न कालमभिलंघयेत् ‍ ॥२७॥

यथा न देव शयनं तव पर्वतजातया । शून्यं वृत्त्याथ संतत्या तथा मे संतु सिद्धयः ॥२८॥

यथा देव न श्रेयोऽर्थत्वदन्यो विद्येते क्कचित् ‍ । तथा मामुद्भाराशेषदुःखसंसारसागरात् ‍ ॥२९॥

ततः प्रदक्षिणी कृत्य प्रणिपत्य विसर्जयेत् ‍ । शय्यागवादि तत्सर्व द्विजस्य भवनं नयेत् ‍ ॥३०॥

नैताद्विशीलाय न दांभिकाय कुतर्कदुष्टाय विनिंदकाय । प्रकाशनीयं व्रतमिन्दुमौलेर्यश्वापि लोभोपहतांतरात्मा ॥३१॥

भक्ताय दांताय गुणान्विताय प्रदेयंमताच्छिभक्तियुक्तैः । इदं महापातककृन्नराणामप्यक्षयंवेदविदो वदंति ॥३२॥

या वाथ नारी कुरुतेऽतिभक्त्या भर्तारमाश्रित्य शुभं गुरुं वा । न बंधुपुत्रैर्नधनौर्वियोगमाप्नोति दुःखं न सुहृत्समुत्थम् ‍ ॥३३॥

इदंवसिष्ठेन पुराऽर्जुनेन कृतं कुबेरेण पुरंदरेण । यत्कीर्तनादप्यखिलान्यघानि विघ्नं समायांति न संशयोऽत्र ॥३४॥

इति पठति शृणोति वा य इत्थं शिवपुरुषं पुरुहूतवल्लभः । अपिनरकगतान्पितृनशेषाञ्छिवभवन नयतीह यः करोति ॥३५॥ [ ४६८ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शिवनक्षत्रपुरुषव्रतं नाम नवोत्तरशततमोध्यायः ॥१०९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP