संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १२८

उत्तर पर्व - अध्याय १२८

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ।

वृक्षारोपणमाहात्म्यं वद देवकिनन्दन । उद्यापनविधिंचैव सरहस्यं समासतः ॥१॥

श्रीकृष्ण उवाच ॥

वरं भूमिरुहः पञ्च नगकाष्ठरुहा दश । पत्रैः पुष्पैः फलैर्मूलः कुर्वति पितृतर्पणस् ‍ ॥२॥

बहुभिर्मताकिञ्जातैः पुत्रैर्धर्मार्थवर्जितैः । वरमेकंपथि तरुर्यत्र विश्रमते जनः ॥३॥

प्राणिनः प्रीणयंति स्म च्छायावल्कलपल्लवैः । घनच्छदाः सुतरवः पुष्पैर्दवान्फलैः पितृन् ‍ ॥४॥

पुष्पपत्रफलच्छायामूलवल्कदारुभिः । धन्यामहीरुहायेषां विफला यांति नार्थिनः ॥५॥

पुत्राः संवत्सरस्यांते श्राद्धं कुर्वति वा न वा । प्रत्यहं पादपाः पुष्टिं श्रेयोऽर्थ जनयंति हि ॥६॥

न तत्कारोत्याग्निहोत्रं सुखं यद्योषितः सुतः । यत्करोति घनच्छायः पादपः पथि रोपितः ॥७॥

सच्छाया च सपुष्पा च सफला वृक्षवाटिका । कुलयोषेव भवति भर्तृलोकद्वयानुगा ॥८॥

अशोकफलावकरा तिलकालंकृतानना । सर्वोपभोगवेश्येव वाटिका रसिका सदा ॥९॥

सवित्री भवति सदा दानं प्रयच्छति । सदा यज्ञं स यजते यो रोपयति पादपम् ‍ ॥१०॥

अश्वत्थमेकं पिचुमंदमेकं न्यग्रोधमेकं दश चिच्ञिणीकम् ‍ । कपित्थाबिल्वामलकीत्रयं च पञ्चाम्रवापी नरकं पश्येत् ‍ ॥११॥

पुष्पोपगंधाढ्यफलोपगन्धं यः पादपं स्पर्शयेत द्विजाय । सस्त्रीसमृद्धं बहुरत्नपूर्ण लभेद्विमानप्रतिमं गृहं वै ॥१२॥

प्रतिश्रान्तसमाश्रयत्वात्समीहितं तत्र फलं बुभुक्षोः । अपत्यमेकं परलोकहेतोर्विमृश्यतांकिं तरवो न रोपिताः ॥१३॥

न खानिताः पुष्करिण्यो रोपिता न महीरुहाः । मातुर्यौवनचौरेण तेन जातेन किं कृतम् ‍ ॥१४॥

छायामन्यस्यकुर्वतिस्वयमातपे । फलंति च परार्थेषु न मनं सर्वकीर्तिवर्द्धनस ॥१६॥

अपुत्रयापुरापार्थपार्वत्यामन्दराचले । अशोकः शोकशमनः पुत्रत्वे परिकल्पितः ॥१७॥

जातकर्मादिकास्तस याः क्रियाः किल बुद्धिमन् ‍ । चकारहि वातातपसहः संरकार्यस्तरुणस्तरुः ॥१९॥

स्त्रीनामकंटकीकुब्जकीटवृश्विककोटरः । नोद्याप्यः पादपः पार्थ शिष्टानां यो न संमतः ॥२०॥

आलवाले सुविहिते शुभे बद्धचतुप्किके । शोधयित्वा तमुद्देशं सुगुप्तं कारयेत्ततः ॥२१॥

सदैवोद्यापनं पार्थ पादपानां प्रशरयते । शुभेऽह्री विप्रकथिते ग्रहनक्षत्र संयुते ॥२२॥

पताकालंकृतं वृक्षं पूर्वेद्युरधिवासयेत् ‍ । रक्तवस्त्रैः समाच्छाद्य रक्तसूत्रेण वेष्टयेत ॥२३॥

पिष्टातकेनावकिरेत्सर्वौषध्या च पादपम् ‍ । स्थापयेत्पूर्णकलशांश्वर्दिक्षु विचक्षणः ॥२४॥

पल्लवालंकृतमुखान्सितचन्दनचर्चितान् ‍ । सितवासोयुगच्छन्नान्सकलान्रनगर्भिणः ॥२५॥

पताकालंकृताः सर्वे कार्यास्तात्सन्निधौ द्रुमाः । मूलविन्यस्तकलशा रक्तसूत्रावगुण्ठिताः ॥२६॥

रक्तपीतसिताच्छोदैश्वर्चिताः सुमनोःहरैः कलधौतभयान्यत्र फलानि दश पंच वा ॥२७॥

ताम्रपात्र्यां सवीजानि सरत्नान्यधिवा सयेत् ‍ । तूर्यमङ्गलघोषेण चतुर्दिक्षु क्षिपेद्धलिम् ‍ ॥२८॥

इन्द्रादिलोकपालेभ्यो भूतेभ्यो मंत्रविद्‌गुरुः । ततः प्रभाते विमले कुंडं कृत्वा समेखलम् ‍ ॥२९॥

ग्रहयज्ञा शांतिकर्म समारभेत् ‍ । सुवर्णालं कृतान्कृत्वा ब्राह्मणान्वेदपारगान् ‍ ॥३०॥

चतुरोऽश्तौ यथाशक्त्या वासोभिरभिपूजयेत् ‍ । तिलाज्येन च होमः स्यात्तृष्टिकरः सदा ॥३१॥

मातरं स्थापयित्वाग्रे पूजयेत्कुसुमाक्षतैः । श्रपयित्वा चरुं सम्यक्पायसाद्यपरिप्लुतम् ‍ ॥३२॥

होमादौ जातकर्मादि गोदानं यावदेव तु । पादपं स्नापयित्वा तु संमत्रैस्तीर्थवारिभिः ॥३३॥

जातकं नामकरणमन्नप्राशनमेव च । सुवर्णसूच्या कुर्वीत कर्णवेधं विधानवित् ‍ ॥३४॥

जातरुपक्षुरेणात्र चूडा कार्या यथाक्रमम् ‍ । बध्नी यान्मेखला मौञ्जी वासश्व परिधापयेत् ‍ ॥३५॥

यजमानस्ततः स्त्रातः शुल्कांबरधरः शुचिः । पुष्पाञ्जलिः समभ्येत्य मंत्रमे तमुदीरयेत ३६

ये शाखिनः शिखरिणां शिरसा विभूषा ये नन्दनादिषु वनेषु कृतप्रतिष्ठाः । ये कामदाः सुरनरोरगकिन्नराणां ते मे नतस्य दुरितार्तिहरो भवंतु ॥३७॥

एतैर्द्विजैर्विधिवरप्रहुतो हुताशः पश्यत्यसावहिमदीधितिरबंरस्थः । त्वं वृक्षपुत्रपरिकल्पनया वृतोऽसि कार्य सदैव भवता मम पुत्रकार्यम् ‍ ॥३८॥

इत्येवमुक्त्वा तं वृक्षं लालयित्वा पुनः पुनः । घृतपात्रे स्ववदनं दृष्टावशिषमुदीरयेत ॥३९॥

अङ्गादङ्गत्संभवसि हृदयादभिजायसे । आत्मा वै पुत्र नामासि स जीव शरदःशतम ॥४०॥

ब्राह्मणानां ततो देया दक्षिणा हृष्टमानसैः । स्थापकाय शुभां धेनुं दत्वा कुर्यान्महोत्सवम् ‍ ॥४१॥

दीनानाथ जनानां च भोजनं चानिवारितम् ‍ । इतरेषां प्रदातव्यं संतुष्टेन सुरासवम् ‍ ॥४२॥

ज्ञातिबंधुजनैः सार्ध स्वयं भुञ्जीत कामतः । प्रेष्याः कर्मकराः सर्वे पूजनीयाः स्वशक्तितः ॥४३॥

य एवं कुरुते पार्थ वृक्षाणां महदुत्सवम् ‍ । सर्वकामानवाप्नोति इह लोके परत्र च ॥४४॥

पुत्रैर्विना शुभगतिर्न भवेन्नराणां दुष्पुत्रैकरिति तथोभयलोकनाशः । एतद्विचार्य सुधिया परिपाल्यवृक्षान्पुत्राः पुत्राणविधिना परिकल्पनीयाः ॥४५॥ [ ५५७६ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वृक्षोद्यापनविधिवर्णनं नामाष्टाविंशत्युत्तरशततमोऽध्यायः ॥१२८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP