संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १५९

उत्तर पर्व - अध्याय १५९

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

गोसहस्त्रविधानं च कथयस्व जर्नादन । कस्मिन्कालं प्रदातव्यं कथंदेवं च तद्भवेत ॥१॥

श्रीकृष्ण उवाच ॥

गावः पवित्रा लोक नां गाव एव परायणम् ‍ । ब्रह्मणा सुजता लोकान्वृत्तिहेतोः प्रजेश्वर ॥२॥

गावः प्रथमतः सुष्टास्त्रैलोक्यहितकाम्यया । यासां मूत्रपुरीषेण देवतायनान्यपि ॥३॥

शुचीनि समजायंत किं भूतमधिकं ततः । मूलं यज्ञरय काम्यरय सर्क देवमयाः शुभाः ॥४॥

गोमये वसते लक्ष्मीः पयाप्तं तन्निदर्शनम् ‍ । ब्राह्मणश्वैव गावश्व कुलमेकं द्विधा कृतम् ‍ ॥५॥

एकत्र मंत्रस्तिष्ठन्ति ह्यविरन्यत्र तिष्ठति । यासां पुत्रैर्धृता लोकाधारितः । सर्वदेवताः ॥६॥

तासां दानविधानं च श्रृणु तत्पृथिवीपते । एकाऽपि गौर्गृणांपेता कृत्स्नं तारयते कुलम् ‍ ॥७॥

सुरुपा शीलसंपन्न युवती मुपयस्विनी । मुवत्सा गुदुहा चैव पापरोगविवर्जिता ॥८॥

विधिवत्तादृशा दत्ता कृस्नं तारयते कुलम् ‍ । किंपुनर्दश यो दद्याच्छतं वा विधिपूर्वकम् ‍ ॥९॥

सहस्त्रम् ‍ तु पुनर्दद्यातस्य वै किमिहोच्यते । गोसहस्त्रं पुरा दत्तं नहुषेण महीभृता ॥१०॥

स गतो ब्रह्मणः स्थानं ययातिश्व महामतिः । गंगातीरे महद्दत्तमदित्या पुत्रकाम्यया ॥११॥

लेभे पुत्रं त्रिलोकेशं नारायणमल्मणम् ‍ । श्रूयंते पितृभिर्गीता गाथास्ताः शृणु भूपते ॥१२॥

यदि काश्वित्कुर्लऽस्माकं गोसहस्त्रं प्रदापयेत् ‍ । यास्यामः परमां सिद्धिं कारितां पुण्यकर्मणा ॥१३॥

दुहिता वा कुले काचिद्धोसहस्त्रप्रदायिनी । सोपानः सुगतिर्दत्ता भविष्यति न संशयः ॥१४॥

अतः परं प्रवक्ष्यामि यज्ञं वै सर्वकामिक् ‍ । गोसहस्त्रं तदा दद्याच्छास्त्रोविधिवन्नरः ॥१५॥

गीर्थे गोष्ठे गृहे वापि मंडपं कारयेच्छुभम् ‍ । दश द्वादश हस्तं वा चतुर्वक्रं सतोरणम् ‍ ॥१६॥

तन्मध्ये कारयेद्वेदिं चतुहस्तामनूपमाम् ‍ । हस्तमात्रप्रभाणेन हस्तेन समलंकृताम् ‍ ॥१७॥

पूर्वोत्तरेऽथदिग्भागे ग्रहवेदिं प्रकल्पयेत् ‍ । ग्रहयज्ञविधामेन ग्रहांस्तत्र क्रमद्यजेत् ‍ ॥१८॥

ब्रह्मा विष्णुश्व रुद्रश्व पूज्याः प्रथममेव हि । ऋत्विजा परिकर्तव्या षोडशाष्टौ च शोभनाः ॥१९॥

चतुरो वा महाराज उपाध्यायश्व पंचमः । सर्वाभरणसंपन्नाः कर्णवेष्टांगुली यकैः ॥२०॥

शोभिताश्छत्रसंपन्नास्ताम्रपात्रद्वयान्विताः । ग्रहयज्ञोक्त विधिना होमं हव्यं समाचरेत् ‍ ॥२१॥

वेद्याः पूर्वोत्तरे भागे शिवकुंडं नियोजयेत् ‍ । कुंभद्वयं च द्वारेषु पंचरत्नं सपल्लवम् ‍ ॥२२॥

कार्यकुरुकुलश्रेष्ठ ततो होमं समारभेत् ‍ । लोकपालबलिं दद्यात्तुपुरुषदानवत् ‍ ॥२३॥

भोसहस्त्राद्विनिष्कृष्य सवत्सं दशकं गवाम् ‍ । गोसहस्त्राद्वहिष्कृर्याद्वस्त्रमाल्यविभूषणम् ‍ ॥२४॥

अतः वेश्य दशकं वस्त्रैर्माल्येश्व पूजयेत् ‍ । सुवर्णघंटिकायुक्तं ताम्रदोहनकान्वितम् ‍ ॥२५॥

सुवर्णतिलकोपेतंखुरैरौप्यैरलंकृतैः । हेमरत्नमयैः शृंगैश्वामरैश्वोपशोभितम् ‍ ॥२६॥

मुनयः केचिदिच्छन्ति कांचनं नंदिकेश्वरम् ‍ । लवणद्रोणशिखरे भक्त्या तमपि कारयेत् ‍ ॥२७॥

तथा प्रत्यक्षऋषभे केवाचिद्दानमिष्यते । ग्रहान्सुरांश्व संपूज्यामाल्यवस्त्रफलाक्षतैः ॥२८॥

पताकाभिरलंकृत्य देवतायतनानि च । गोषतेऽपि दशांशेन सर्वमेतत्प्रकल्पयेत् ‍ ॥२९॥

यदि सर्वा न विधनो गावः सर्वगुणोत्तमाः । दशकं पूज्य यत्नेन इतराः परिकल्पयेत् ‍ ॥३०॥

पुण्यकालमथोवाद्यगीतमंगलनिस्वनैः । सर्वौषध्युदकस्नातः स्नपितोद्विजपुंगवैः ॥३१॥

इममुच्चारयेन्मन्त्रं गृहीतकुमुसुमांजलिः । जमो वो विश्वभू र्तेभ्यो विश्वमातृभ्य एव्म च ॥३२॥

लोकाधिवासिनीभ्यस्तु रोहिणीभ्यो नमो नमः । गवामंगेषु तिष्ठन्ति भ्रुवनान्येकविंशतिः ॥३३॥

ब्रह्मादयस्तथा देवा रोहिण्यः पांतु मातरः । गावो ममाग्रतः संतु गावो मे रांतु पृष्ठतः ॥३४॥

गावो मे सर्वतः संतु गवां मध्ये वसाम्यहम् ‍ । यस्मात्त्वं वृषरुपेण धर्मश्वैव सनातनः ॥३५॥

अष्टमूर्तिरधिष्ठानमतः पाहि सनातनः । इत्यामन्त्र्य ततो दद्याद्‌गुरवे नंदिकेश्वरम् ‍ ॥३६॥

सर्वोपकरणोपेतं गोयुतं च विशेषतः । गवां शथमथैकैकं तदर्थ चापि विंशतिः ॥३७॥

दश पञ्चशतं दद्याद्वहुभ्यस्तदनुज्ञया । नैका बहुभ्यो दातव्या दोपकरो भवेत् ‍ ॥३८॥

वह्रयस्वेकस्य दातव्याः श्रीमदारोग्यवृद्धये । पयोव्रतस्ततस्तिष्ठेदेकाहं गोसहस्त्रदः ॥३९॥

तथैव ब्रह्मचारी स्याद्य इच्छोद्विपुलां श्रियम् ‍ । न देया दुर्वला धेनुर्नाल्पक्षीरा न रोगिणी ॥४०॥

न जीर्णादुःस्वभावावा नापत्यगतचेतना । अनेन विधिना यस्तु गोसहस्त्रप्रदो भवेत् ‍ ॥४१॥

सर्वपापविनिमुक्तेः सिद्धचारणसेवितः । विमानेनार्कवर्णेन किंकिणीजालमालिना ॥४२॥

सर्वेषां लोकपालानां लोके संपूज्यते सुरैः । सप्तावरान्सप्तपरान्सप्तश्वैवपरावरान ॥४३॥

पुरुषानुद्धरेद्दत्त्वा गोसहस्त्रं विधानतः । स्वर्गलोकाच्च्युतो वाथ नारी वा सप्तरायणा ॥४४॥

सप्तजन्मानि राज्ञी स्यात्स्तूयमाना पुनः पुनः ॥४५॥

न त्वेवेदं दानमात्रं प्रशस्तं पात्रं कालो गोविशेषो विधिश्व । तरमादेताः सर्वभूषासमेताः पात्रे कालेक्षीरवन्यो विधानात् ‍ ॥४६॥

एकापि गौर्बहुगुणा गुणिने प्रदत्ता दातुः कुलं त्रिपुरुषं विधिवत्पुनाति । यः श्रद्धया वितरतीह गवां सहस्त्र शक्यं फलं न नृपतेऽस्य मयाभिधातुम् ‍ ॥४७॥ [ ६९८९ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे गोसहस्त्रप्रदानविधिव्रतवर्णनं नामैकोनषष्टयुत्तरशततमोऽध्यायः ॥१५९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP