संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ७८

उत्तर पर्व - अध्याय ७८

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

तथान्यामपि ते वच्मि गोविन्दद्वादशीं शृणु । तस्याः सम्यगनुष्ठानात्प्रान्पोत्यभिमतं फलप ॥१॥

पौषे मासे सिते पक्षे द्वादश्यां समुपोषितः । सम्यक्संपूज्य गोविन्दनान्मा देवमधोक्षजम् ‍ ॥२॥

धूपपुष्पोपचारैश्व नैवेद्यैश्व समाहितः । गोविन्देति जपेन्नाम पुनस्तद्नतमानसः ॥३॥

विप्राय दक्षिणां दद्याद्यथाशाक्त्या तराधिप । स्वयं विबुद्भस्तुलितो गोविन्द्रेति च कीर्तयेत् ‍ ॥४॥

पाखण्डिभिर्विकर्मस्थैरालपांश्व विवर्जयेत् ‍ गोमूव्रं गोमयं वापि दधिक्षीरमथापि वा ॥५॥

गोदोहतः समुद्भतं प्राश्नीतात्मविशुद्धये । द्दितीयेऽह्रि पुनः स्त्रानं तथैवाभ्यर्च्य केशवम् ‍ ॥६॥

तेनैव नान्मा संपूज्य दत्त्वा विप्रस्य द्वक्षिणाम् ‍ । ततो भुञ्जीत गोदोहं संभूतेन समुद्भुवम् ‍ ॥७॥

एवमेदाखिलान्मासानुपोष्य प्रयतः शुचिः । दद्याद्नवाह्रिकं विद्वान्प्रतिमासं तु शक्तितः ॥८॥

पारिते च पुनर्बर्षे गोविन्दं पद्मया सह । गोविन्दः प्रीतिमायात व्रतेनानेत मे सदा ॥९॥

विशेषतः पुनर्दद्यात्तस्मिन्नह्रि गवाह्रिकम् ‍ । भक्त्या परमया राजञ्छृणु यत्फलमान्पुयात् ‍ ॥१०॥

स्वर्णशृङ्गं रौप्यखुरं गोशतं वृषभं वरम् ‍ । प्रतिमासं द्विजातिभ्यो दत्वा यत्फलमश्नुते ॥११॥

तदान्पोत्यखिलं सम्यग्व्रतमेतदुपोषितः । तं च लोकमवान्पोति गोविन्दो यव्र तिष्ठति ॥१२॥

गोविन्दद्वादशीमेतामुपोष्यन्ति विधानतः । विद्योतमाना द्दश्यन्ते लोकेऽद्यापि शशाङ्कवत् ‍ ॥१३॥

गोविन्दमर्चयति गोरसभोजनस्तु गावो विनोदयति तद्वद्नवाह्रिकश्व । यो द्वादशीषु कुरुराज कृतोपवासः प्रान्पोत्यसौ सुरभिलोकमपेतशोकम् ‍ ॥१४॥ [ ३२४६ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादगोविन्दव्रतवर्णनं नामाष्टसप्ततीतमोऽष्यायः ॥७८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP