संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय २७

उत्तर पर्व - अध्याय २७

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

तथा चान्यां पवक्ष्याभि तृतोयां पापनाशिनीम् ‍ । लोकेषु नाम्ना विख्यातामार्द्रानन्दकरीमिमाम् ‍ ॥१॥

यदा शुक्लतृतीयायामाषाढर्क्षं भवेत्क्कचित् ‍ । ब्रह्मर्ज्ञं चाथ मार्गं वा व्रतं ग्राह्मं तदा शुभम् ‍ ॥२॥

दर्भगन्धोदकैः स्त्रानं तदा सम्यवसमाचरेत् ‍ । शक्लमाल्याम्वरधरः शुक्लगन्धानुलेपनः ॥३॥

भवानीमर्चयेद्भक्त्या शुक्लपुष्पैः सुगन्धिनिः । महादेवेन सहितामुपविष्टां वरासने ॥४॥

वासुदेव्यै नमः पादौ शंकराय नमो हरेः । जङ्रघे शोकविनाशिन्यै आनन्दाय नमः प्रभो ॥५॥

रम्भायै पूजयेदूरू शिवाय च पिनाकिनः । आदित्यै च कटिं पूज्या शूलिनः शूलपाणये ॥६॥

माधव्यै च तथा नाभिमथ शभोर्भवाय वै । स्तनावानन्दकारिण्यै शंकरायेन्दुधारिणे ॥७॥

उत्कण्ठिन्यै नमः कण्ठं नीलकण्ठाय वै हरेः । करावुत्पलधारिण्यै रुद्राय जगतीपतेः ॥८॥

बाहु च परिरम्भिण्यै नृत्यतीलाय वै हरे ॥९॥

देव्या मुख विलासिन्यै वृषेशाय पुनर्विभोः । स्मितं सस्मरशीलायै विश्वववव्राय वै विभोः ॥१०॥

नेव्रं मदनवासिन्यै विश्वधाम्रे व्रिशूलिने । भ्रुवौं रतिप्रियायै च ताण्डवेशाय वै विभोः ॥११॥

देव्यै ललाटमिन्द्राण्यै हव्यवाहाय वै विभोः । स्वाहायै मुकुटं देव्या विभोः पञ्चशराय वै ॥१२॥

विश्वकायै विश्वमुख्य़ै विश्वपादकरौ शिवौ । प्रसन्नवदमौ बन्दे पार्वतीपरमेश्वरौ ॥१३॥

एवं संपूज्य विधिवदग्रतः शिवयोः पुनः । पद्मोत्पलानि च तथा नानावर्णानि कारयेत् ‍ ॥१४॥

शङ्खचक्रे सकटके स्वस्तिकं वर्द्धमानकम् ‍ । गोमूव्रं गोमयं क्षीरं दधि सर्पिः कृशोदकम् ‍ ॥१५॥

शृङ्गोदकं बिल्व्रपव्रं वारिकुम्भान्वितं तथा । उशीरनीरं तद्वच्च यवचूर्णोंदकं ततः ॥१६॥

तिलोदकं च संप्राष्य स्वपेन्मार्गशिरादिषु । प्रतिपक्षे द्वितीयायां प्राशनं समुदाह्रतम् ‍ ॥१७॥

सर्वव्र शुक्लपुष्याणि प्रशस्तानि शिवार्चने । दानकाळेषु सर्वेषु मन्व्रमेतमुदीरयेत् ‍ ॥१८॥

गौरी मे प्रीयतां नित्यमधनाशाय मङ्गला । सौभाग्यायास्तु ललिता भवानी सर्वसिद्धये ॥१९॥

संव्रत्सरान्ते लवणं गुडकुम्भं समर्जितम् ‍ । चन्दनं नेव्रपद्दं च सितवस्त्रयुमान्वितम् ‍ ॥२०॥

उमामहेश्वरं हैमं तद्वदिक्षुफलैर्युतम् ‍ । प्रस्तरावरणं शय्यां सविश्रामां निवेदयेत् ‍ ॥२१॥

सपत्नीकाप विप्राय गौरी मे प्रीयतामिति । आर्द्रानन्दकरी नाम तृतीयैषा सनातनी ॥२२॥

यामुपोष्य नसे याति शम्भोस्तत्परमं पदम् ‍ । इहलोके यदातन्दं प्रान्पोति धनसचयात् ‍ ॥२३॥

आयुरारोग्यसंपन्नो न कश्विच्छोकप्राप्रुयात् ‍ । नारी वा क्रुरुते या तु कुमारी बिधावा तथा ॥२४॥

सापि तत्फलमान्पोति देव्यनुग्रहळालिता । प्रतिपक्षमुपोष्यैवं मन्वार्चनविधानतः ॥२५॥

रुद्राणीलोकमान्पोति पुनरावृत्तिदुर्लभम् ‍ । य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः । शक्रलोके स गन्धर्वैः पूज्योऽब्द्शतव्रयम् ‍ ॥२६॥

आनन्ददां सकलदुःखहरां तृतीयां या स्त्री करोति विधिवत्सधवाऽधबा च । सा स्वे गृहे सुखशतान्यनुभूय भूयो गौरीपुरं सदविता मुदिता प्रयाति ॥२७॥ [ १३४१ ]

इति श्री भविष्ये महापुराण उत्तरपर्बणि श्रीकृष्णयुधिष्ठिरसंवाद आद्रांनन्दकरीनृतीयाब्रतं नाम सप्तविंशतितमोऽध्यायः ॥२७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP