संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ३८

उत्तर पर्व - अध्याय ३८

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

षष्ठीविधानमधना कथयस्व जनार्दन । सर्वव्याधिप्रशमनं सर्वकर्मफलप्रदम् ‍ ॥१॥

ध्रुतं मया पुज्यमानो भानुः र्विप्रयच्छति । दिवाकराराधनं म तस्मात्कयय केशव ॥२॥

श्रीकृष्ण उवाच ॥ विशोकषष्ठीमतुलां वक्ष्यामि मनुजात्तम । यामुपोष्य नरः शोकं कदाचिन्नेह जायते ॥३॥

काघे कृष्णतिलैः स्त्रातः पञ्चभ्यां शुक्लपक्षनः । कृताहारः कृसरया दन्तधावनपूर्वकम् ‍ ॥४॥

उपवासव्रतं कृत्वा ब्रह्मचारी भेवन्निश । ततः प्रभाते चोत्थाय कृतस्त्रानस्ततः शुचिः ॥५॥

कृत्वा तु काञ्चनं पद्ममर्कोऽथमिति पूजयेत् ‍ । करवीरेण रक्तेन रक्तवस्त्रयुगेन च ॥६॥

यथा विशोक भवनं तव आदित्य सर्वदा । तथा विशोकता मे स्यात्त्वद्भक्तिजन्मजन्मनि ॥७॥

एवं संपूज्य षष्ठन्यां तु शक्त्या संपूजयेद् ‍ द्विजान् ‍ । सुप्त्वा संप्राश्य गोमूव्रमुत्थाय कृतनिश्वयः ॥८॥

संपूज्य विप्रं मन्व्रेण गुडपाव्रसमन्वितः । सुसूक्ष्मवस्त्रयुगलं ब्राह्मणाय निवेदयेत् ‍ ॥९॥

अतैललवणं भुक्त्वा सप्तम्यां मौनसंयुतः । ततः पुराणश्रवणं कर्तव्य भूतिमिच्छता ॥१०॥

अनेन विधिना सर्वमुभयोरपि पक्षयोः । कुर्याद्यावत्पुनर्माघशुक्लपक्षस्य सप्तमी ॥११॥

व्रतान्ते कलश दद्यात्सुवर्णकमलान्वितम् ‍ । शय्यां सोपस्करां तद्वत्कपिलां च पयस्विनीम् ‍ ॥१२॥

अनेन विधिना यस्तु वित्तशाठन्यविवर्जितः । विशोकषष्ठीं कुरुते स याति परमां गतिम् ‍ ॥१३॥

यावज्जन्मसहस्त्राणां साग्रकोटिशतं भवेत् ‍ । तावन्न शोकमभ्येति रोगदौर्गत्यवर्जितः ॥१४॥

यं यं प्रार्थयते कामं तं तं प्रान्पोति पुष्कलम् ‍ । निष्कामं कुरुते यस्तु स परं ब्रह्म गच्छति ॥१५॥

यः पठेच्छृणुयाद्वापि षष्ठीं शोकविनाशिनीम् ‍ । सोपीन्द्रलोकमान्पोति न दुःखी जायते क्कचित् ‍ ॥१६॥

य भास्करं दिनकर करवीरपुष्पैः संपूजयन्त्यभिनमन्ति कृतोपवासाः । ते दुःखशोकरहिताः सहिताः सुहृद्भिर्भूमौ विह्रत्य रविलोकमवाप्रुवन्ति ॥१७॥ [ १७८७ ]

इति श्रीभविष्ण्ये महापुराण उत्तरपर्चणि श्रीकृष्णयुधिष्ठिरसंवादे विशोकषष्ठीव्रतं नामाष्टव्रिंशत्तमोध्यायः ॥३८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP