संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय २०३

उत्तर पर्व - अध्याय २०३

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अतः परं प्रवक्ष्यामि रौप्याचलमनुत्तमम् ‍ । यत्प्रदानान्नरो याति सोमलोक नरोत्तम ॥१॥

सहस्त्रेण पलालां तु उत्तमी रजताचलः । पंचभिर्मध्यमः प्रोक्तस्तदर्द्धेनावरः स्मृतः ॥२॥

अशक्तोविंशतेरुर्ध्वकारयेद्भक्तितः सदा । विष्कंभपर्वतांस्तद्वत्तुरांयांशेन कल्पयेत् ‍ ॥३॥

पूर्ववद्राजतान्कुर्यान्मंदरादीन्विधानतः । कलधौतमयांस्तद्वल्लोकेशान्कारयेन्नृप ॥४॥

ब्रह्मविष्णुवर्कवान्कार्यानितंबोऽत्र हिरण्मयः । राजतं स्याद्यदन्येषा सर्व तदिह कांचनम् ‍ ॥५॥

शेषं च पूर्ववत्कृत्वा होमजागरणादिकम् ‍ । दद्यात्तद्वत्प्रभाते तु गुरवे रौप्यपर्वतम् ‍ ॥६॥

विष्कंभशैलानृत्विग्भ्यः पूजयेच्च विभूषणैः इम मंत्रं पठन्दद्याद्दर्भपाणिर्विमत्सरः ॥७॥

पितृणां यस्माद्धर्मदं शंकरस्य च । रजतं पाहि तस्मान्नो घारोत्संसारसागरात् ‍ ॥८॥

इत्थं निवेश्य योदद्याद्रजताचलमुत्तमम । गवामयुतदानस्य फलं प्राप्नोति । मानवः ॥९॥

सोमलोके स गंधर्वकिंनराप्सरसांगणैः । पूज्यमानो वसेद्विद्वान्यावदाभूतसंप्लवम् ‍ ॥१०॥

राजेश राजतगिरिं कनकोपलादिच्छन्नं प्रसन्नसलिलैः सहितं सरोभिः । यच्छंति ये सुकृतिनो विरजो विशोकं गच्छंति ते गतमला नृप सोमलोकम् ‍ ॥११॥ [ ७८९४ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्टिरसंवादे रौप्यचलदानविधिवर्णनं नाम त्र्यधिकद्विशततमोऽध्यायः ॥२०३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP