संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ९६

उत्तर पर्व - अध्याय ९६

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अथ नक्तोपवासस्य विधानं शृणु पाण्डव । येन विज्ञातमाव्रेण नरो मोक्षमवान्पुयात् ‍ ॥१॥

येषु येषु च मासेषु शुक्लपक्षे चतुर्दशीम् ‍ । ब्राह्मणं भोजयित्वा तु प्रारभेत्तु ततो व्रतम् ‍ ॥२॥

मासि मासि भवन्ति द्वावष्टम्यौ च चतुर्दशी । शिवार्चनरतो भूत्वा शिवध्यानैकमानसः ॥३॥

बसुधाभाजनं कृत्वा भुञ्जीयान्नक्तभोजनम् ‍ । उपवासात्परं भैक्ष्यं भैक्ष्यात्परमयाचितम् ‍ ॥४॥

अयाचितात्परं नक्तं तस्मान्नकेन भोजयेत् ‍ । देवैश्व भुक्तं पूर्वाह्ले मध्याह्रे मुनिभिस्ताथा ॥५॥

अपराह्रे च पितृभिः संध्यायां गुह्यकादिभिः। सर्वलोकानतिकम्य नक्तभोजी सदा भवेत् ‍ ॥६॥

हविष्यभोजनं स्त्रानं सत्यमाहारलाघवम् ‍ । अग्निकार्यमधःशय्या नक्तभोजी सदा भवेत् ‍ ॥७॥

एवं संवत्सरस्यांते पाव्रं पूर्णंतु सपिंषः । पूर्णकुंभोपरिस्थाप्य पूजयेच्च सुशोभने ॥८॥

कपिलापंचगव्येन स्थापयेन्मृन्मयं शिवम् ‍ । फलं पुष्णं यव क्षीरं दघि दभींकुरांस्तथा ॥९॥

घृतंकुंभस्थजलीन्मिश्रमर्धमष्टाङ्गमुच्यते । शिरसा घारयित्वा तू जानूकृत्वा महीतले ॥१०॥

महादेवाय दातव्यं गंधपुष्पं यथाक्रमम् ‍ । मक्ष्यौदनैर्बलिं कृत्वा प्रणम्य परमेश्वरीम् ‍ ॥११॥

धेनुं वा दक्षिणां दद्याद्वृषं वापि धुरंघरम् ‍ । श्रीव्रियाय दरिद्राय कल्पव्रतविदाय च ॥१२॥

यो ददाति शिवे भक्त्या तस्य पुण्यफलं शुणु । विमानमर्कप्रतिमं हंसयुक्तमलंकृतम ‍ ॥१३॥

आरूढोऽप्सरसांगीतैर्याति रुद्रालये सुखम् ‍ । स्थित्वा रुद्रस्य भवने वर्षकोटिशतव्रयम् ‍ ॥१४॥

इह लोके नृपश्रेष्ठ ग्रामलक्षेश्वरो भवेत् ‍ ॥१५॥

यश्वाष्टमीषु च शिवासु चतुर्दशीषु नक्तं समाचरति शास्त्रविधानदृष्टम् ‍ । स्वर्गांगनाकलरवाकुलितं विमानमारुह्य याति स सुखेत सुरेशलोकम् ‍ ॥१६॥ [ ४०७३ ]

इति श्रीभविष्ये महापुरा णे उत्तरपर्वणि श्रीकृष्णयुधिष्टिरसंवादे षप्णवतितमोऽध्यायः ॥९६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP