संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ११३

उत्तर पर्व - अध्याय ११३

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अथातः संप्रवक्ष्यामि रहस्यं ह्यौतदुत्तमम् ‍ । येन लक्ष्मीनिवृत्तिस्तु पुष्टिश्वैवोपजायते ॥१॥

सर्वे ग्रहाः सदा सौम्या जायंते येन पांडव । आदित्यवारे हस्तेन पूर्व गृह्य विचक्षणः ॥२॥

नक्तोक्तविधिना सर्व कुर्यात्पूजां तथा रवेः । प्रत्यक्षं सप्त नत्कानि कृत्वा भक्तिपरो नरः ॥३॥

ततस्तु सप्तमे प्राप्ते कुर्याद्‌ब्राह्मणवाचनम् ‍ । भास्करं सर्वसौवर्ण कृत्वा यत्नेन मानवः ॥४॥

ताम्रपात्रे स्थापयित्वा रक्तपुष्पैः प्रपूज्य । रक्तवस्त्रयुगच्छन्न छत्रौपानद्युगान्वितम् ‍ ॥५॥

घृतेन स्त्रपनं कृत्वा लड्रडुकान्विनिवेद्य च । मंत्रणानेन विदुषे ब्राह्मणायोपादयेत् ‍ ॥६॥

आदिदेव नमस्तुभ्यं सप्तसप्ते दिवाकर । त्वं रवे तारयस्वास्मानस्मात्त्संसारसागरात् ‍ ॥७॥

कृतेनानेन राजेन्द्र भवेदारोग्यमुत्तमम् ‍ । द्रव्यसंपुत्सुतप्राप्तिरिति पौराणिका विदुः ॥८॥

अविसंवादिनी चेयं शांतिपुष्टिप्रदा नृणाम् ‍ । तद्वच्चित्रासु संगृह्य सोमवारं विचक्षणः ॥९॥

सप्तमे च ततः प्राप्ते दत्वा ब्राह्मणभोजनम् ‍ । कांस्यभाजनसंस्थं वा राजतं राजतेऽथवा ॥१०॥

पात्रे कृत्वा सोमराजं श्वेतस्त्रावगुंठनम् ‍ । पादुकोपानहच्छत्रभाजनासनसंयुतम् ‍ ॥११॥

दध्यन्नशिखरं दत्वा ब्राह्मणाय निवेदयेत् ‍ । मंत्रेणानेन राजेन्द्र तं शृणष्व वदामि ते ॥१२॥

श्रीमहादेवजावल्लीपुष्पगोक्षीरपांडुर । सोम सौम्यो भवास्माकं सर्वदा ह्युत्तमोत्तस ॥१३॥

एवं कृते महाराज सोमस्तष्टिपदो भवेत् ‍ । भवंति तुष्टेऽत्रिसुते सर्वेसानुग्रहगृहाः ॥१४॥

स्वात्यामंगारंक गृह्य क्षपयेन्नभोजनः । सप्तमे त्वथ संप्राप्ते स्थापितं ताम्रभाजने ॥१५॥

रक्तवस्त्रयुगच्छन्नं कुंकुमेनानुलेपनम् ‍ । पूज्य धूपादिभिः सद्यो नैवेद्यं च समर्पयेत् ‍ ॥१६॥

मंत्रेणानेन तं दद्याद्‌ब्राह्मणाय कुटुबिने । कुजन्मप्रभवोऽपि त्वं मंगलः पठ्यसे बुधैः ॥१७॥

अमंगल निहत्याशु सर्वदा यच्छ मंगलम् ‍ । विशाखासु बुधं गुह्य सप्तनक्तान्यथाचरेत् ‍ ॥१८॥

बुधं हेममयं कृत्वा स्थापितं कांस्यभाजने । शुल्कस्त्रयुगच्छन्नं शुल्क माल्यानुलेपनैः ॥१९॥

गुडौदनोपहारं तु ब्राह्मणाय निवेदयेत् ‍ । बुधः सद्‌बुद्धिजननो बांधदः सर्वदा नृणाम् ‍ ॥२०॥

तत्त्वावबोधं कुरु मे राजपुत्र नमो नमः । अनुराधास्वथाचार्य देवानां पूज्य भक्तितः ॥२१॥

पूर्वोक्तक्रमयोगेन सप्तनक्तान्यथाचरेत् ‍ । हैमं हेममये पात्रे स्थापयित्वा बृहस्पति ॥२२॥

पीतांबरयुगच्छन्नं पीतयज्ञोपवीतिनम् ‍ । पादुकाच्छत्रसहितं सदंडं सकमण्डलुम् ‍ ॥२३॥

संपूज्य पुष्पनिकरैर्दीपधूपाक्षतादिभिः । खण्डखाद्योपहारैश्व । द्विजाय प्रतिपादयेत ॥२४॥

धर्मशास्त्रार्थशास्त्रज्ञानविज्ञानपारग । अगाधबुद्धिगांभीर्य देवाचार्य नमोऽस्तु ते ॥२५॥

शुक्रं ज्येष्ठासु संगृह्य क्षपयेन्नक्तभोजनैः । पूर्वोक्तक्रमयोगेन द्विजसंतर्पणेन च ॥२६॥

सप्तमे त्वथ संप्राप्ने सौवर्ण कारयेच्छुभम् ‍ । रौप्ये वा वंशपात्रे वा स्थापयित्वा भृगोः सुतम् ‍ ॥२७॥

संपूज्य परया भक्त्या श्वेतवस्त्रविलेपनैः । अग्रे तस्य प्रदातव्यं पायसं घृतसंयुतम् ‍ ॥२८॥

दद्यादनेन मंत्रेण ब्राह्मणाय विचक्षणः । भार्गवो भृगुपुत्रोऽसि शुक्रक्रमाविशारद ॥२९॥

हत्वा ग्रहकृतान्दोषानायुरारोग्यदो भव । मूलेन सूर्यतनयं गृहीत्वा भरतर्षभ ॥३०॥

तस्मिन्दिने पूजनीयं ग्रहत्रितयमादरात । शनैश्वरश्वराहुश्वकेतुश्वेति क्रमान्नृप ॥३१॥

होमं तिलघृतैः कुर्याद्‌ग्रहनाम्रा तु मंबवित् ‍ । अर्कः पलशखदिरौह्यमार्गोथ पिप्पलः ॥३२॥

उदुंबरशमीदूर्वाकुशाश्व समिधः क्रमात् ‍ । एकैकस्य त्वष्टशतमष्टविंशतिरेव वा ॥३३॥

होतव्या मधुसर्पिर्भ्या दन्धा वा पायसे न वा । सप्तमे त्वथ संप्राप्ते नक्तं सूर्यसुतस्य तु ॥३४॥

ग्रहास्त्रेयोऽपि कर्तव्या राजँल्लोहमयाः शुभाः । व्रतांते सर्वतश्वैतान्सौवर्णान्वाथ कारयेत् ‍ ॥३५॥

कृष्णवस्त्रयुगं दद्यादेकैकस्य क्रसान्नृप । मृगनाभ्या समालभ्य कृशारान्विनिवेद्य च ॥३६॥

होमावसाने सर्व तद्‌नाह्यणायोषपादयेत् ‍ । शनैश्वर नमस्तेऽस्तु नमोऽस्तु राहवे तथा ॥३७॥

केतवे च नमस्तुभ्यं सर्वशांतिप्रदो बध । एवं कृते भवेद्यत्तु तन्निबोध नरेश्वर ॥३८॥

यदि भौमो रविसुतो भास्करी राहुणा सह । केतुश्व मूर्ध्नि तिष्ठंति सर्वे पीडाकरा ग्रहाः ॥३९॥

अनेन कृतमात्रेण सर्वे शाम्यंत्युपद्रवाः । एवं यः कुरुते राजन्सदा भक्तिसमन्वितः ॥४०॥

तस्य सानुग्रहाः सर्वे यच्छन्ति विजयं सुखम् ‍ । यश्वैतच्छृणुयात्कल्पं ग्रहाणां पठतेऽपि वा ॥४१॥

तस्यसानुग्रहाः सर्वे शांतिं यच्छंति नान्यथा । शनैश्वरं राहुकेतू लोहपात्रेषु विन्यसेत् ‍ ॥४२॥

कृष्णागुरुः स्मृतो धूपो दक्षिणा चात्मशक्तितः ॥४३॥

सूर्य विधुं कुजबुधौ गुरुशुक्रसौरीन्हस्तादिकर्क्षसहितानुदितक्रमेण । संपूज्य हेमघटितान्द्विजपुङ्गवा य दत्वा पुमान्ग्रहगणेन न पीडयतेऽत्र ॥४४॥ [ ४८३४ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे ग्रहनक्षत्रव्रतवर्णनं नामत्रयोदशोत्तरशततमोऽध्यायः ॥११३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP