संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ४५

उत्तर पर्व - अध्याय ४५

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उव्राच ॥

यामुपोष्य नरः कामान्प्रान्पोति मनसेप्सितान् ‍ । तामेकां वद मे देव सप्तमीं धनसौख्यदाम् ‍ ॥१॥

श्रीकृष्ण उवाच ॥ भानोर्दिने सिते पक्षे अतीते चोत्तरायणे । पुन्नाभाह्लयनक्षव्रे गृह्लीयात्सप्तमीव्रतम् ‍ ॥२॥

सव्रीहिकान्यवतिलान्सह माषमुद्नैर्गोधूमर्मासमधुमैथुनकांस्यपाव्रम् ‍ । अभ्यञ्जनाञ्जनशिलातलचूर्णितानि षष्ठन्यां परं परिहरेदहनि प्रसिद्धन्यै ॥३॥ देवान्मुनीम्पिनृगणान्सजलाञ्जलीभिः सतर्प्य पूज्यर्त्विग्गणहस्तमुक्तान् ‍ । हुत्वानले तिलयवान्वहुशो घृताक्तान्भूमौ स्वपेद्धूदि निधाय हि तं सविव्रम् ‍ ॥४॥

यानि व्रयोदशा जनैरिह वर्जितानि द्रव्याणि तानि परिह्लत्य जनाधिराज । संप्राप्य शुद्धचणकानिह वर्षमेकं प्रान्पोति भारत सुखं मनसेप्सितं च ॥५॥ [ १९१३ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे व्रयोदशवर्ज्यसप्तमीव्रतं नाम पञ्चचत्वारिंशो‍ऽध्यायः ॥४५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP