संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ८६

उत्तर पर्व - अध्याय ८६

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

श्रोतुभिच्छामि भगवन्मदनद्वादशीव्रतम् ‍ । सुतानेकोनपञ्चाशद्येन लेभेदितिः पुरा ॥१॥

श्रीकृष्ण उवाच ॥ तद्वसिष्ठादभिः प्रोक्तमित्येका तिथिरुत्तमा । बिस्तरेण तदेवेदं मत्सकाशान्निबोधता ॥२॥

चैव्रे मासेसिते पक्षे द्वादश्यां नियतव्रतः । स्थापयेदव्रणं कुम्भं सिततण्ङुलपूरितम् ‍ ॥३॥

नानाफलयुतं तद्वदिक्षुदण्डसमन्वितम् ‍ । सितवस्त्रयुगच्छन्नं त्तितचन्दनचर्चितम् ‍ ॥४॥

नानाभक्ष्यसमोपेतं सहिरण्यं च शक्तितः । ताम्रपाव्रं गुडोपेते तस्योपरि निवेदयेत् ‍ ॥५॥

तस्योपरि तथा कामं कदलीदलसंस्थितम् ‍ । कुर्याच्छर्करयोपेतमिति तस्य समीपतः ॥६॥

गन्धं पुष्णं तथा तद्याद्नीतं वाद्यं च कारयेत् ‍ । तदलाभे कथां कुर्यात्कामकेशवयोर्भरः ॥७॥

कामं नाम्ना हरेरर्चां रनापयेद्नन्धवारिणा । शुक्लपुष्णाक्षततिलैरर्चयेन्मधुसूदनम् ‍ ॥८॥

कामाय पादौ संपूज्य जङ्‍घे सौभाग्यदाय च । मन्मथाय तथा मेद्रं माधवाय कटिं नमः ॥९॥

शान्तोदरायेत्युदरमनङ्गायेत्युरो हरेः । मुखं पद्ममुखायेति बाहुं पञ्चशराय वै ॥१०॥

नमः सर्वात्मने मौलिमर्चयेदिति केशवम् ‍ । ततः प्रभाते कुम्भं च ब्राह्मणाय निवेदयेत् ‍ ॥११॥

बाह्मणान्भोजयेद्धक्त्या स्वयं च लवणाद्दते । भक्त्याथ दक्षिणां दद्यादिमं मंव्रमुदीरयेत् ‍ ॥१२॥

प्रीयतामव्र भगवान्कामरूपी जनार्दनः । ह्रदये सर्वभूतानां यथाऽभिषीयते ॥१३॥

अनेन विधिना सर्वं मासा मासि समाचरेत् ‍ । फलमामलकं प्राश्य द्वादश्यां भूतले स्वपेत् ‍ ॥१४॥

ततस्त्रयोदशे मासि घृतधेबुसमन्विताम् ‍ । शय्यां दद्यातद्विजेन्ब्राय सर्वोपरकरसंयुताम् ‍ ॥१५॥

काञ्चनं कामदेवं च शुक्ला गां च पयस्विनीम् ‍ वासोभिर्द्विजदांपत्य पूज्य शक्त्या विभूषणै ॥१६॥

होमः शुक्लतिलैः कार्यः कामनामानि कीर्तयेत् ‍ । गव्येन सपिंषा तव्र पायसेन च धर्मवित् ‍ ॥१७॥

विप्रेभ्यो भोजनं कृत्वा वित्ताशाठन्यं विवर्जयेत् ‍ । इक्षुदण्डान्नरो दद्यात्पुष्पमालांच शक्तितः ॥१८॥

यः कुर्य़द्विधिनानेन मदनद्वादशी मिमाम् ‍ । सर्वपापविनिर्मुक्तः प्रान्पोति परमं पदम् ‍ ॥१९॥

इहलोकेबरान्पुव्रान्सौभाग्यं सुखमश्रुते । कश्यपो व्रतमाहात्म्यादागत्य परयामुदा ॥२०॥

चकाराकर्कशां भूयोरूपलावण्यसंपुताम् ‍ । बरेण च्छ्न्दयामास या च वव्रे वरं वरम् ‍ । पुव्रं शव्रुवधार्थाय समर्थममितोजसम् ‍ ॥२१॥

प्रार्थयाति महाभाग्यं सर्वामरनिषूदनम् ‍ । कश्यपः प्राह तां भद्रे एवमस्तु सुशोभने ॥२२॥

संवत्सरशतं त्व्रेकं गर्भो धार्यः सुखेप्सया । संध्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनि ॥२३॥

न स्थातव्यं न गंतव्यं वृक्षमृलेषु सर्वदा । नोपस्करे भुवि विशेत्मुशलोलूखलादिषु ॥२४॥

जलं न चावगाहेत शून्यागारं विवर्जयेत् ‍ । वर्जयेत्कलहं गेहे गाव्रभंगं तथैव च ॥२५॥

मुक्तकेशी न तिष्ठेत नाशुचिः स्यात्कथंचन । न शयीतोन्नतशिरा न चाप्यार्व्रशिराः । क्वचित् ‍ ॥२६॥

न वस्तुहीना नोद्विग्ना नार्द्रपादा न भूतले । नामंगल्यां बदेद्वाचं न च हास्य परा भवेत् ‍ ॥२७॥

कुर्याच्च गुरुशुश्रूषां नित्यं मंगलतत्परा । सवौंषधीभिः कोष्णेन वारिणा स्त्रानमाचरेत् ‍ ॥२८॥

कुस्त्रियो नाभिभाषेत वस्त्रवातं विवर्जयेत् ‍ । मृतवत्सादिसंसर्गं परगेहं च सुंदरि ॥२९॥

न शीघ्रं मार्गमाक्रामेल्लंघयेन्न महानदीम् ‍ । न च भीभत्सकं किंचिन्न च वीक्षेद्भयानकम् ‍ ॥३०॥

गुरुवातलमाहारमजीर्णं न समाचरेत् ‍ । संपूर्णगर्भिण्यायामं व्यायमं च विवर्जयेत् ‍ ॥३१॥

गर्भी रक्ष्यःसदौषध्या ह्रदि धार्यो न मत्सरः । अनेनविधिना साध्वि शोभनं पुव्रमान्पुयात् ‍ ॥३२॥

अन्यथागर्भपतनं स्तंभनं वा प्रवर्तते । तस्मात्त्वमनया वृत्त्या गर्भेस्मिंश्व समाचरेः ॥३३॥

भविष्यति शुभः पुव्रः सर्वावयवसुंदरः । स्वस्त्यस्तु ते गमिष्यामि तथेत्युक्तस्तया च सः ॥३४॥

पश्यतां सर्वभूतानां तव्रैवांतरधीयत । ततः साकश्यपोक्तेन विधिना समतिष्ठत ॥३५॥

अथाप पुव्रान्पंचाशदेकोनान्पांडुनंदन । एवमन्यापि या नारी मदनद्वादशीमिमाम् ‍ ॥३६॥

करोति पुव्रानान्पोति सह भर्व्रा सुखी भवेत् ‍ ॥३७॥

एकोनमर्द्धशतमाप दितिः सुतानां येन व्रतेन बलवीर्यसमन्वितानाम् ‍ । मर्त्यः समाचरति पुव्रधनाभिलाषी तत्सर्वमव्र सफलं भवतीह पुंसाम् ‍ ॥३८॥ [ ३६९९ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मदनद्वादशीव्रतवर्णनं नामषडशीतितमोऽध्यायः ॥८६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP