संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १७२

उत्तर पर्व - अध्याय १७२

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

प्रपादानस्य महात्म्यं वद देवदिनं दन । कथं देया कदादेय दानं तस्याश्व किं फलम् ‍ ॥१॥

श्रीकृष्ण उवाच ॥

अतीते फाल्गुने मासि प्राप्ते चैत्रे महित्सवे । पुण्येऽह्री विप्रकाथिते ग्रहचंद्रबलान्विते ॥२॥

मंडपं कारयेद्विद्वान्घनच्छायं मनोरमम् ‍ । पुरस्य मध्ये पथि वा कांतारे तोयवर्जिते ॥३॥

देवतायतेन वापि चैत्यवृक्षतलेऽपि वा । सुशीतलं च रम्यं च विचित्रासनसंय़ुतम् ‍ ॥४॥

कारयेन्मंडपं भव्यं शीतवातसहं दृढ्म् ‍ । तन्मध्ये स्थापयेद्भक्त्या मणीन्कुंभांश्व शोभनान् ‍ ॥५॥

अकालमूलान्करकान्बस्त्रैरावेष्टितानथ । ब्राह्मणः शीलसंपन्नो वृत्तिं दत्त्वा यथोचिताम् ‍ ॥६॥

प्रपापालः प्रकर्तव्यो बहुपुत्रपरिच्छदः । पानीयपानमश्रांतं यः कारयति माः वान् ‍ ॥७॥

एवं विधां प्रपाकृत्वा शुभेऽह्रि विधिपूर्वकम् ‍ । यथाशक्त्या नरश्रेष्ठ प्रारंभे भोजयेदि‍द्वजान् ‍ ॥८॥

ततश्वोत्सर्जयोद्विप्रान्मंत्रेणानेन मानवः । प्रपेयं सर्वसामान्यां भूतेभ्यः प्रतिपादिता ॥९॥

अस्याः प्रदानात्पितरतृप्यंतु च पितामहाः । अनिवार्य ततो देयं जलं मासचतुष्टयम् ‍ ॥१०॥

त्रिपंक्ष वा महाराज जीवानां जीवनं परम् ‍ । गंधाढ्यंसुरसंशीतंशोभनेभाजनोस्थितम् ‍ ॥११॥

प्रदद्यादप्रतिहतं मुखं चानवलोकयन् ‍ । प्रत्यहं कास्येत्तस्यां भोजनं शक्तितो द्विजान् ‍ ॥१२॥

अनेन विधिना यस्तु ग्रीष्मोष्मशोषनाशनम् ‍ । वानीयमुत्तमं दद्यात्तस्य पुण्यफलं श्रृणु ॥१३॥

सर्वतीर्थ्षु यत्पुण्यं सर्वदानेषु यत्फलम् ‍ । तत्पुण्यफलमाप्नोति सर्वदेवैः सुपूजितः ॥१४॥

पूर्णचंद्रप्रतीकाशं विमानं सोधिरुह्य च । याति देवेन्द्रनगरे पूज्य मानोऽप्सरोगणैः ॥१५॥

विंशत्कोट्यो हि वर्षाणां यक्षंगन्धसेवितः । पुण्यक्षयादिहागत्य चतुर्वेदोद्विजो भवेत् ‍ ॥१६॥

ततः परं पदं याति पुनरावृत्तिदुर्लभम् ‍ । मपादानासमर्थेन विशेषाद्धर्ममीप्सता ॥१७॥

प्रत्यहं धर्मघटकः कर्पटावेष्टिताननः । ब्राह्मणस्य गृहे नेयः शीतामलजलः शुचिः ॥१८॥

तस्यैवोद्यापनं कार्य मासि मासि नरोत्तम । मंडकावेष्टिकाभिश्व पक्कान्नैः सार्वकामिकैः ॥१९॥

उद्दिश्य शंकरं विष्णुं ब्रह्माणं कुरुनंदन । सलिलं प्रोक्षयित्वा तु मंत्रेणानेन मानवः ॥२०॥

एष धर्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः । अस्य प्रदनात्सकला मम संतु मनोरथाः ॥२१॥

इति धर्मघटदानमेवः ॥ अनेन विधिना यस्तु धर्मकुंभं प्रयच्छति । प्रसादानफलं सोऽपि प्राप्नोतीह न संशयः ॥२२॥

धर्मकुंभप्रदानेऽपि यद्यशक्तः पुमान्भवेत् ‍ । तेनाश्वत्थतरोर्मूलं सेच्यं नित्यं जितात्मना ॥२३॥

अश्वत्थरुपी भगवान्प्रीयतां मे जनार्दनः । इत्युच्चार्य नमस्कृत्य प्रत्यहं पापनाशनम् ‍ ॥२४॥

यः करोति तरोर्मूले सेकं मासचतुष्टयम् ‍ । सोपि तत्फलमाप्नोति श्रुतिरेषा सनातनी ॥२५॥

सुस्वादुशीतसलिलाक्लमनाशनी च प्रांतेपुरस्ययथिपांथसमाजभूमौ । यस्य प्रपा भवति सर्वजनोपभोग्या धर्मोत्तरः सखलु जीवति जीवलोके ॥२६॥ [ ७४७२ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरस्रंवादे प्रपादानविधिवर्णनं नाम द्विसप्तत्युत्तरशततमोध्यायः ॥१७२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP