संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १९

उत्तर पर्व - अध्याय १९

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

पार्थ भाद्रपदे मासि शुक्लपक्षे दिनोदये । तृतीयायां चतुर्थ्यां च शुद्धायां प्रतिवत्सरम् ‍ ॥१॥

उपवासेन गृह्रीयाद्‍व्रतं नान्मा तु गोपदम् ‍ । स्त्रात्वा नरो वा नारी वा पुष्पधूपविलेपनैः ॥२॥

दध्यक्षतैश्व मालाभिः पिष्टकैर्वनमालया । अभ्यञ्जयेद्नवां शूङ्रं खुरं पुच्छान्तमेव च ॥३॥

दद्याद्नवाह्रिकं भक्त्या तासां पूर्वापराह्रयोः । अनग्निपाकं भुञ्जीयात्तैलक्षारविवर्जितम् ‍ ॥४॥

व्रजन्तीनां गवां नित्यमायान्तीनां च भारत । पुरद्वारेऽथवा गोष्टे मन्व्रेणानेन मन्व्रेवित् ‍ ॥५॥

अर्धं प्रदद्याद्‍गृष्टन्यां वा गवां पादेषु पाण्डव ॥६॥

माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः । एवं या अदितिः सर्वमाता तस्यै नमोस्तु सहस्त्रशो मे ॥७॥

गवां मन्व्रः ॥ गावो मे अग्रतः सन्तु गावो मे सन्तु पृष्ठतः । गावो मे ह्रदये सन्तु गवां मध्ये वसाम्यहम् ‍ ॥८॥

इत्थं संपूज्य दत्त्वार्धं ततो गच्छेद्‍गृहाश्रमम् ‍ । पञ्चम्यां क्रोधरहितो भुञ्जीयाद्नोरसं दधि ॥९॥

शालिपिष्टं फलं शाकं तिलमन्नं च शोभनम् ‍ । भुक्तावसाने राजेन्द्र संयतस्तां निशां स्वपेत् ‍ ॥१०॥

प्रभाते गोपदं द्त्त्वा ब्राह्मणाय हिरण्मयम् ‍ । क्षमापयेद्नवां नाथं गोविन्दं गरुडध्वजम् ‍ ॥११॥

अर्च्यस्तेऽव यथा गावस्तथा गोवर्धनो गिरिः। प्रणम्याच्युतमुद्दिश्य शृणु यत्फलमान्पोयात् ‍ ॥१२॥

गोभको गोव्रतं कृत्वा भक्त्या शक्त्या च गोष्पदम् ‍ । सौभाग्यं रूपलावण्यं प्रान्पोति पृथिवीतले ॥१३॥

गोतर्णकाकुलं गेहं गोकुलं च समासतः। धनधान्यसमापेतशालीक्षुरसवृद्धिमान् ‍ ॥१४॥

सन्तानपुजितं लब्ध्वा ततः स्वर्गेऽमरो भवेत् ‍ । दिव्यरूपधरः स्त्रग्वी दिव्यालङ्कारभूषितः ॥१५॥

गन्धर्वैर्गीतवाद्येन सेव्यमानोऽप्सरोगणैः । दिव्यं युगशतं स्थित्वा ततो विष्णुपुरं व्रजेत् ‍ ॥१६॥

यो गोपदव्रतमिदं कुरुते व्रिराव्रं गाश्व प्रपूजयति गोरसपूजनाच्च । गोविन्दमादिपुरुषं प्रणतः सविव्रा मालोकमुत्तममुपैति गवां पविव्रम् ‍ ॥१७॥ [ १०१४ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्नयुधिष्टिरसंवादे तृतीयाव्रते गोष्यदतृतीयाव्रतं नामैकोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP