संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३०९

खण्डः ३ - अध्यायः ३०९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
जलधेनुं प्रवक्ष्यामि प्रीतये जलशायिनः॥
जलकुम्भं द्विजश्रेष्ठाः सुवर्णरजतान्वितम् ॥१॥
कल्पयेद्रत्नगर्भञ्च स्थापयेत्तं यवोपरि॥
सर्वधान्यैस्तथा ग्राम्यैः समन्तात्परिवारयेत् ॥२॥
सितवस्त्रयुगच्छन्नं दूर्वापल्लव शोभितम्॥
कुष्ठमांसीमुरोशीरवालुकामलकैर्युतम् ॥३॥
प्रियङ्गुपत्रसहितं सितयज्ञोपवीतिनम्॥
सच्छत्रोपानहञ्चैव सोष्णीषं परिकल्पयेत् ॥४॥
तिलपात्रैर्युतं कृत्वा सहिरण्यैश्चतुर्दिशम्॥
दध्योदनयुतेनाथ पात्रेण स्थगितं मुखे ॥५॥
कल्पयेदेवमेवन्तु वारिधानीं तु वत्सकम्॥
उपोषितः समभ्यर्च्य देवेशं जलशायिनम् ॥६॥
पुष्पधूपोपहारैस्तु यथाविभवमाश्रितः॥
अहताम्बरवीताय दद्याद्विप्राय भक्तिमान् ॥७॥
जलशायी जगद्योनिः प्रीयतां मम केशवः॥
इति चोच्चार्य तं दद्यात्प्रीणयेच्च द्विजोऽपि तम् ॥८॥
अहोरात्रोषितो दद्याद्यथाविधि मयेरितम्॥
अपक्वान्नाशिना स्थेयमहोरात्रमतः परम् ॥९॥
अनेन विधिना दत्त्वा जलधेनुं द्विजोत्तमान्॥
सर्वाह्लादमवाप्नोति कामानाप्नोति शाश्वतान् ॥१०॥
मोक्षमाप्नोति सर्वेभ्यस्तपोभ्यः स तथा नरः॥
सौभाग्यं महदाप्नोति रूपञ्च परमं तथा ॥११॥
पुरुषः स तथा याति यस्य यस्य च दर्शनम्॥
करोति परमाह्लादं तस्य तस्य द्विजोत्तमाः ॥१२॥
नित्याभितृप्तो भवति तथैव च निरामयः॥
सर्वबाधाप्रशमनं प्राप्नोति गतकल्मषः ॥१३॥
वारुणं लोकमाप्नोति सकृद्दाता द्विजोत्तमः॥
दत्त्वा तामसकृद्विप्रा लोकमाप्नोति वैष्णवम् ॥१४॥
आह्लादहेतोः परमं पवित्रं दानं मयेदं कथितं द्विजेंद्राः॥
धन्यं यशस्यं दुरितापहारि कामप्रदं लोकहितं प्रशस्तम् ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु जलधेनुवर्णनो नाम नवोत्तरत्रिशततमोऽध्यायः ॥३०९॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP