संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २१८

खण्डः ३ - अध्यायः २१८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुलस्त्य उवाच॥आषाढशुक्लपक्षे तु भगवान्मधुसूदनः॥
भोगिभागे निजां मायां योगनिद्रां च मानयेत् ॥१॥
शेतेऽसौ चतुरोमासान्यावद्भवति कार्तिकम्॥
विशिष्टा न प्रवर्तन्ते तदा यज्ञादिकाः क्रियाः ॥२॥
तत्राषाढसितान्ते च यो नरो दिनपञ्चकम्॥
अधःशायी बहिः स्नायी मांसाभ्यङ्गविवर्जितः ॥३॥
वृन्ताकालाबुकूष्माण्डमधुक्षारविवर्जितः॥
समस्तमदिरावर्जी सकृन्नक्ताशनो भवेत् ॥४॥
ब्रह्मचारी जितक्रोधो जपहोमपरायणः॥
हरिं संपूजयेन्नित्यं गन्धमाल्यान्नसंपदा ॥५॥
गीतैर्वाद्यैस्तथा नृत्तैर्दीपमालाभिरेव च॥
सान्नानां जलधेनूनां प्रदानेन तथैव च ॥६॥
तथा कार्तिकशुक्लान्ते तृतीयं पारणं भवेत ॥७॥
हिंसात्मकैस्तु किं तस्य यज्ञैः कार्यं महात्मनः॥
प्रस्वापे च प्रबोधे च पूजितो येन केशवः ॥८॥
दशाहमेतत्कृत्वा तु व्रतं विष्णुपरो नरः॥
अग्निष्टोममवाप्नोति कुलं चैव समुद्धरेत् ॥९॥
कार्तिकश्चाग्निदैवत्यो मासो देवमुखः स्मृतः॥
आश्वयुज्यामतीतायां यावत्स्याद्द्विज कार्तिकी ॥१०॥
व्रतं दशाहाभिहितं कृत्वा स्वर्गे महीयते ॥
पौण्डरीकमवाप्नोति कुलमुद्धरति स्वकम् ॥११॥
प्रत्यहं दीपदानेन कार्तिकाभिमुखो भवेत्॥
चक्षुष्मान्ब्राह्मणश्रेष्ठ तथा सर्वत्र पूजितः ॥१२॥
एतावन्तं तथा कालं सर्वमांसविवर्जितः॥
स्वर्गलोकात्परिभ्रष्टो मानुष्ये सुखमाप्नुयात् ॥१३॥
आरोग्यसुखसम्पत्त्या युक्तश्च सुभगो भवेत्॥
प्रसुप्ते देवदेवेशे सर्वान्कामानवाप्नुयात् ॥१४॥
दशाहमुदितं कृत्वा खड्गधाराव्रतं नरः॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥१५॥
मासं च कार्तिकं कृत्वा पौण्डरीकमवाप्नुयात्॥
कृत्वा मासं यथेष्टं च वह्निष्टोममवाप्नुयात् ॥१६॥
कृत्वा च चतुरो मासान्सुप्ते मधुनिषूदने॥
अश्वमेधफलं प्राप्य नाकपृष्ठे महीयते ॥१७॥
असिधाराव्रतं कृत्वा तथा संवत्सरं नरः॥
सर्वयज्ञफलं प्राप्य विष्णुलोके च गच्छति ॥१८॥
येनयेन तु कामेन खड्गधाराव्रतं चरेत्॥
तंतं काममवाप्नोति विष्णुलोके महीयते ॥१९॥
तथा समर्थो भवति दाने च वरशापयोः॥
आदित्यतेजा भवति नात्र कार्या विचारणा ॥२०॥
दाल्भ्य उवाच॥
असिधाराव्रतविधिः समाचक्ष्व महाद्युते॥
एतन्मे संशयं च्छिन्धि त्वं हि सर्वविदुच्यसे ॥२१॥
पुलस्त्य उवाच॥
स्नातः स्वलंकृतः स्रग्वी भुक्तवान्मांसवर्जितम्॥
कृतदैवत पूजस्तु स्त्रीसहायः स्वपेन्निशि ॥२२॥
ब्रह्मचारी द्विजश्रेष्ठ खड्गधाराव्रतं चरन्॥
अपूर्वा चास्य पूर्वाश्च समालिंग्य स्वपेन्निशि ॥२३॥
ब्रह्मचारी शतगुणं फलमाप्नोत्यसंशयम्॥
अतीव दुष्करमिदं खड्गधाराव्रतं स्मृतम् ॥२४॥
कृत्वा व्रतं द्वादशवत्सराणि त्रैलोक्यराज्यं ध्रुवमाप्नुयाच्च॥
भुक्त्वा चिरं तद्द्विजमुख्य चान्ते सायुज्यमायाति जनार्दनस्य ॥२५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखंडे मा० व० सं० दालभ्यं प्रति पुलस्त्यकथा स्वधाराव्रतवर्णनो नामाष्टादशोत्तरद्विशततमोऽध्यायः ॥२१८॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP