संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २१०

खण्डः ३ - अध्यायः २१०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
भगवन्कर्मणा केन धनवान्पुरुषो भवेत्॥
धनवानेव लोकेषु पूज्यो भवति मानवः ॥१॥
मार्कण्डेय उवाच॥
श्रावण्यां समतीतायां प्रतिपत्प्रभृति क्रमात्॥
पूर्ववत्पूजयेद्विष्णुं देवं सङ्कर्षणं प्रभुम् ॥२॥
नीलोत्पलैस्तथा पत्रैर्नृप भृंगिरजस्य च॥
घृतेन परमान्नेन तथा बिल्वैश्च शक्तितः ॥२॥
त्रिरात्रोपोषितः सम्यक् प्रोष्ठपद्यां ततो नरः॥
गां च दद्याद्द्विजेन्द्राय व्रतान्ते मनुजोत्तमः ॥४॥
कृत्वा व्रतं मासमिदं यथोक्तं चासाद्य नाकं सुचिरं मनुष्यः॥
मानुष्यमासाद्य धनान्वितः स्याद्व्रतेन चीर्णेन नरेन्द्रसिंह ॥५॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे धनावाप्तिव्रतवर्णनो नाम दशोत्तर द्विशततमोऽध्यायः ॥२१०॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP