संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २६५

खण्डः ३ - अध्यायः २६५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच ॥
सत्यमेव परं ब्रह्म सत्यमेव परं तपः॥
सत्यमेव परो यज्ञः सत्यमेव परं श्रुतम् ॥१॥
सत्यं वेदेषु जागर्ति मुक्तिः सत्यतरोः फलम्॥
तपो यशश्च पुण्यश्च पितृदेवर्षिपूजनम् ॥२॥
आद्यो विधिश्च विद्या च सर्वं सत्ये प्रतिष्ठितम्॥
सत्यं यज्ञास्तथा वेदा मन्त्रा देवी सरस्वती ॥३॥
व्रतचर्या तथा सत्यमोङ्कारः सत्यमेव च॥
सत्येन वायुरभ्येति सत्येनाभासते रविः ॥४॥
सत्येन चाग्निर्दहति स्वर्गं सत्येन गच्छति॥
सत्येन चापः क्षिपति पर्जन्यः पृथिवीतले ॥५॥
पारणं सर्ववेदानां सर्वतीर्थावगाहनम्॥
सत्यं च वदते लोके समं स्यातां न वा समम् ॥६॥
अश्वमेधसहस्रं तु सत्यं च तुलया धृतम्॥
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥७॥
सत्येन देवाः प्रीयन्ते पितरो ब्राह्मणास्तथा॥
सत्यमाहुः परं धर्मं तस्मात्सत्यं न लोपयेत् ॥८॥
मुनयः सत्यनिरताः सत्यस्थास्त्रिदशोत्तमाः॥
स्वर्गे सत्यपरा नित्यं मोदन्ते देवता इव ॥९॥
अप्सरोगणसंकीर्णैर्विमानैरुपयान्ति च॥
वक्तव्यं हि सदा सत्यं न सत्याद्विद्यते परम् ॥१०॥
अगाधे विमले शुद्धे सत्यतोये शुचिह्रदे॥
स्नातव्यं मानसे तीर्थे स्नानं तत्परमं स्मृतम् ॥११॥
आत्मार्थे वा परार्थे वा पुत्रार्थे वा रिपोः कृते॥
येनृतं नाभिभाषन्ते ते नराः स्वर्गगामिनः ॥१२॥
यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा॥
हितं स्याद्येन भूतानां तत्तद्वाच्यं विजानता ॥१३॥
आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो हृदयं यमश्च॥
अहश्च रात्रिश्च शुभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥१४॥
न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम्॥
नासौ धर्मो यत्र नो सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम् ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु सत्यप्रशंसावर्णनो नाम पञ्चषष्ट्युत्तरद्विशततमोऽध्यायः ॥२६५ ॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP