संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २३६

खण्डः ३ - अध्यायः २३६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


ऋषय ऊचुः॥
कर्माणि श्रोतुमिच्छामो यैः पापं विप्रणश्यति॥
प्राप्नोत्यभ्युदयं चैव पुरुषः पक्षिसत्तम ॥१॥
हंस उवाच॥
त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम्॥
त्र्यहं परञ्च नाश्नीयात्प्राजापत्यं चरन्द्विजः ॥२॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्॥
एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ॥३॥
एकैकं ग्रासमश्नीयात्त्र्यहाणि त्रीणि पूर्ववत्॥
त्र्यहं चोपवसेदन्यदतिकृच्छ्रं चरन्द्विजः ॥४॥
तप्तकृच्छ्रं चरन्विप्रो दधिक्षीर घृतानिलान॥
प्रतित्र्यहं पिबेदुष्णं सकृत्स्नायी समाहितः ॥५॥
यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम्॥
पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः ॥६॥
यथाकथञ्चित्पिण्डानां तिस्रोऽशीतिः समाहितः॥
मासेनाश्नन्हविष्यस्य चन्द्रस्यैति सलोकताम् ॥७॥
महाव्याहृतिभिर्होमः कर्तव्यः स्वयमन्वहम्॥
अहिंसासत्यमक्रोधमार्जवं च समाचरेत् ॥८॥
त्रिरह्नि त्रिर्निशायाञ्च सवासा जलमाविशेत्॥
स्त्रीशूद्रपतितांश्चैव नाभिभाषेत कर्हिचित् ॥९॥
स्थानासनाभ्यां विहरेदशक्तोऽधःशयीत वा॥
ब्रह्मचारी व्रती च स्याद्गुरुदेवद्विजार्चकः ॥१०॥
सावित्रीं च जपेन्नित्यं पवित्राणि च शक्तितः॥
सर्वेष्वेव व्रतेष्वेवं प्रायश्चित्तार्थमादितः ॥११॥
कृत्वा पापं हि संतप्य तस्मात्पापात्प्रमुच्यते॥
नैनं कुर्याम्पुनरिति निवृत्त्या पूयते तु सः ॥१२॥
ख्यापनेनानुतापेन तपसाध्ययनेन च॥
पामकृन्मुच्यते पापात्तथा दानेन चापरः ॥१३॥
यस्मिन्कर्मण्यपि कृते मनसः स्यादलाघवम्॥
तस्मिँस्तावत्तपः कुर्याद्यावत्तुष्टिकरं भवेत् ॥१४॥
पापस्य नाशस्तपसा विधेयो धर्मस्य वृद्धिस्तपसा विधेया॥
पापप्रणाशे त्वथ धर्मवृद्धौ कामाः समृध्यन्ति नरस्य विप्राः ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु कृच्छ्रसान्तपनादिप्रायश्चित्तवर्णनो नाम षट्त्रिंशदधिकद्विशततमोऽध्यायः ॥२३६॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP