संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १९९

खण्डः ३ - अध्यायः १९९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
भगवन्कर्मणा केन तिर्यग्योनौ न जायते॥
म्लेच्छदेशे च पुरुषस्तं ममाचक्ष्व पृच्छतः ॥१॥
मार्कण्डेय उवाच॥
मेषसंक्रमणे भानोः सोपवासो नरोत्तमः॥
पूजयेद्भार्गवं रामं देवं शक्त्या यथाविधि ॥२॥
कन्यासंक्रमणे प्राप्ते तथा कृष्णं च पूजयेत्॥
तथा मिथुनसंक्रान्तौ पूजयेद्भोगशायिनम् ॥३॥
तथा कुलीरसंक्रान्तौ वराहमपराजितम्॥
नरसिंहं तथा देवं सिंहसंक्रमणे विभुम्॥
कन्यासंक्रमणे देवं स्त्रीरूपं पूजयेन्नरः ॥४॥
तुलासंक्रमणे प्राप्ते वामनं नृप पूजयेत्॥
तथा वृश्चिकसंक्रान्तौ देवदेवं त्रिविक्रमम् ॥५॥
धनुःसंक्रमणे देवं तथाश्वशिरसं नृप॥
तथा मकरसंक्रान्तौ रामं दशरथात्मजम् ॥६॥
कुंभसंक्रमणे राजन्रामं यादवनन्दनम्॥
मीनसंक्रणे मत्स्यं वासुदेवं तु पूजयेत् ॥७॥
पटे वा यदि वार्चायां गन्धमाल्यान्नसंपदा॥
प्रादुर्भावस्य नाम्नाश्च होमं कुर्वीत पार्थिव ॥८॥
व्रतान्ते जलधेनुं च च्छत्रोपानत्समन्विताम्॥
वस्त्रयुग्मयुतां दद्यात्प्रतिमासं च काञ्चनम्॥
रात्रौ च दीपमालाभिर्देवदेवं तु पूजयेत् ॥९॥
कृत्वा व्रतं वत्सरमेतदिष्टं म्लेच्छेषु तिर्यक्षु न चापि जन्म॥
प्राप्नोत्यवाप्नोति चिरं च नाकं कामं तथाप्नोति मनोभिरामम् ॥३०॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुदेशजन्मावाप्तिव्रतवर्णनो नाम नवनवत्युत्तरशततमोऽध्यायः ॥१९९॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP