संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १२३

खण्डः ३ - अध्यायः १२३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
कार्यारम्भे तथा कस्मिन्को नाम द्द्विज कीर्तयेत्॥
एतन्मे संशयं छिन्धि त्वं हि सर्वं विजानसे ॥१॥
मार्कण्डेय उवाच॥
चक्रिणं हलिनं चैव शार्ङ्गिणं खड्गिनं तथा॥
क्षेमार्थी प्रवसन्राजन्दिक्षु प्राच्यादिषु स्मरेत् ॥२॥
अर्चितं चाधिकं चैव सर्वं सर्वेश्वरं प्रभुम्॥
संस्मरेत्पुरुषं भक्त्या व्यवहारेषु सर्वदा ॥३॥
कूर्मं वराहं मत्स्यं च जलप्रतरणे स्मरेत्॥
भ्राजिष्णुमग्निजनने जपेद्राममतन्द्रितः ॥४॥
सङ्ग्रामाभिमुखे गच्छन्संस्मरेदपराजितम्॥
केशवं पुण्डरीकाक्षं पुष्करार्थं तथा जपेत् ॥५॥
नेत्रबाधासु सर्वासु हृषीकेशं तथैव च॥
अच्युतं चामृतं चैव जपेदौषधकर्मणि ॥६॥
गरुडध्वजानुस्मरणादापदो मुच्यते नरः॥
ज्वरदुष्ट शिरोरोगविषवीर्यं प्रशाम्यति ॥७॥
ग्रहनक्षत्रपीडासु देवबाधाटवीषु च॥
दस्युवैरिनिरोधेषु व्याघ्रसिंहादिसंकटे ॥८॥
अन्धकारे तथा तीव्रे नरसिंहेति कीर्तयेत्॥
वित्तस्थापनकाले च धान्यसंस्थापने तथा ॥९॥
कुर्वीत तन्मना भूत्वा अनन्ताच्युतकीर्तनम्॥
नारायणं शार्ङ्गधरं श्रीधरं गजमोक्षणम् ॥१०॥
वामनं खङ्गिनं चैव दुःस्वप्नेषु तु संस्मरेत्॥
अग्निदाहे समुत्पन्ने संस्मरेज्जलशायिनम् ॥११॥
बलभद्रं समृद्धार्थे कृष्यारंभे हलायुधम्॥
उत्तारणं वणिज्यार्थी श्रीशमभ्युदये नृप ॥१२॥
मङ्गल्यं मङ्गले विष्णुममङ्गल्येषु कीर्तयेत्॥
अरिष्टान्तेषु शेषेषु विशोकेषु तथा जपेत् ॥१३॥
उत्तिष्ठन् कीर्तयेद्विष्णुं प्रसुप्तो माधवं नरः॥
भोजने चैव गोविन्दं सर्वत्र मधुसूदनम् ॥१४॥
नारायणं सर्वकाले क्षुतप्रस्खल नादिषु॥
स्नाने देवार्चने होमे प्रणिपाते प्रदक्षिणे ॥१५॥
कीर्तयेद्वासुदेवेति अनुक्तेष्वपि यादव॥
कार्यारम्भेऽथ वा राजन्यथेष्टं नाम कीर्तयेत ॥१६॥
सर्वाणि नामानि हि तस्य राजन्सर्वार्थसिद्धानि भवन्ति पुंसः॥
तस्माद्यथेष्टं खलु देवनाम सर्वेषु कार्येषु जपेत्तु भक्त्या ॥१७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तत्तत्कार्यप्राप्तितत्तन्नामकीर्तनवर्णनो नाम त्रयोविंशत्युत्तरशततमोऽध्यायः ॥१२३॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP