संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १९०

खण्डः ३ - अध्यायः १९०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
कृष्णपक्षे पञ्चदश्यां चैत्रादारभ्य यादव॥
वह्निसम्पूजनं कृत्वा गन्धमाल्यान्नसम्पदा ॥१॥
तिलैर्होमस्ततः कुर्यान्नाम्ना वह्नेर्नराधिप॥
संवत्सरान्ते दद्याच्च सुवर्णं ब्राह्मणाय च ॥२॥
कृत्वा व्रतं वत्सरमेतदिष्टं प्राप्नोति वित्तं सततं यशश्च॥
धर्मे मतिं रूपमनुत्तमं च कामान्यथेष्टान्पुरुषप्रधान ॥३॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे वह्निव्रतवर्णनो नाम नवत्युत्तरशततमोऽध्यायः ॥१९०॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP