संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १५८

खण्डः ३ - अध्यायः १५८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
चैत्रमासादथारभ्य कृष्णपक्षदिने दिने॥
पातालपूजनं कुर्यात्प्रतिपत्प्रभृति क्रमात् ॥१॥
रुक्मभौमं तथा भौमं पातालं नीलमृत्तिकम्॥
रक्तभौमं पीतभौमं श्वेतकृष्णमृदावपि ॥२॥
सुवर्णैर्गन्धमाल्यैश्च नैवेद्येन च भूरिणा॥
घृतदीपप्रदानेन वह्निसन्तर्पणेन च ॥३॥
एवं नक्ताशनं कृत्वा व्रतं संवत्सरं तदा॥
व्रतावसाने दद्याच्च दीपकं द्विजवेश्मसु ॥४॥
स तु वस्त्राणि राजेन्द्र यथावर्णानि चाप्यथ॥
व्रतमेतन्नरः कृत्वा नृणामधिपतिर्भवेत् ॥५॥
पतिं लभन्ते नर देवकन्याः शतसहस्रशः॥
रमयन्ति महाराज यथैवेडविडस्तथा ॥६॥
कालेन चासाद्य मनुष्यलोकं राजा भवेच्छत्रुगणप्रमाथी॥
बलेन रूपेण धनेन युक्तो महामतिः सर्वजगत्प्रधानः ॥७॥
इति श्रीविष्णुध० तृ० खण्डे मा० सं० पातालानां व्रतवर्णनो नामाष्टपञ्चाशदधिकशततमोऽध्यायः ॥१५८॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP