संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथान्यच्च त्रपुताम्रम्‌ ॥

॥ अथान्यच्च त्रपुताम्रम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


शुद्धताम्रस्य पत्राणि शुक्तिद्वयमितानि च ।
त्रपु शुक्तिमितं तेन वेष्टयित्वाथ तानि तु ॥१॥
यामं पचेद्घटीयन्त्रे यदा त्रपुमयं तदा ।
तत्स्वाङ्गशीतं निष्कास्य भक्ष्ययेद्वल्लसंमितम्‌ ॥२॥
शृङ्गर्बरयवक्षारशोषणैस्तन्निहन्ति च ।
कफामयारुचिप्लीह्नस्त्रपुताम्रमिदं क्षणात्‌ ॥३॥

N/A

References : N/A
Last Updated : December 15, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP