संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ पञ्चकोलम्‌ ॥

॥ अथ पञ्चकोलम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः ।
एकत्र मिश्रितैरेभिः पञ्चकोलकमुच्यते ॥१॥
पञ्चकोलं त्रिदोषघ्नं रुच्यं दीपनपाचनं ।
स्वरमेदोहरम्‌ चैव शूलगुल्मार्तिनाशनम्‌ ॥२॥
इति पञ्चकोलम्‌ ॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP