संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ क्षीरामित्राणि ॥

॥ अथ क्षीरामित्राणि ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


मत्स्यमांसगुडमुद्गमूलकैः कुष्ठमावहति सेवितं पयः ।
शाकजाम्बवसुरादिसेवितं मारयत्यबुधमाशु सर्पवत्‌ ॥१॥
नैकध्यं पयसाश्नीयात्सर्वं चोष्णं द्रवाद्द्रवम्‌ ।
मूलकाद्या हरीतक्यास्तैलपिण्याकसर्षपाः ॥२॥
कथित्थं जम्बु जम्बीरं पनसं मातुलिङ्गकम्‌ ।
वांशं करीरं बदरं कदलीं चाम्लदाडिमम्‌ ॥३॥
फलमीदृग्विधं चान्यत्तद्व्द्बिल्वफलान्यपि ।
क्षीरे विरुद्धं नैकध्यं सह वै भुज्यत्ते यदि ॥४॥
बाधिर्यमान्ध्यं वैवर्ण्यं मूकत्वं चाथ मारणम्‌ ॥

N/A

References : N/A
Last Updated : December 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP