संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥अधुना धात्वादीनां लक्षणशोधनमारणगुणानाह ॥

॥अधुना धात्वादीनां लक्षणशोधनमारणगुणानाह ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


स्वर्णतारारताम्राणि नागवङ्गौ च तीक्ष्णकम्‌ ।
धातवः सप्त विज्ञेया अष्टमः क्कापि पारदः ॥१॥
स्वर्णं तारं च ताम्रं च वङ्गो नागस्तु पञ्चमः ।
रीतिका च तथा घोषो लोहं चेत्यष्ट धातवः ॥२॥
तैले तक्रे गवां मूत्रे काञ्जिके च कुलत्थके ।
सप्तधा तप्तनिर्वापात्सर्वलोहं विशुध्यति ॥३॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP