संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ बिल्वाद्यं घृतम् ॥

॥ अथ बिल्वाद्यं घृतम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


बिल्वाग्निचव्यार्द्रकशृड्गबरेक्वाथेन कल्केन च सिद्धमाज्यम्‍ । सच्छागदुग्धं ग्रहणीगदोत्थे शोफाग्निसादारुचिनुद्वरा सा ॥१॥
इति बिल्वाद्यं घृतम्‍ । कृच्छ्रेण कठिनत्वेन य: पुरीषं विमुञ्चति । सघृतं लवणं तस्य पाययेत्क्लेशशान्तये बिडं यवानीविष्ठम्भे पिबेदुष्णेन वारिणा ॥१॥

N/A

References : N/A
Last Updated : December 19, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP