संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ चूर्णकल्पना ॥

॥ अथ चूर्णकल्पना ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


अत्यन्तशुष्कं यद्द्रव्यं सुपिष्टं वस्त्रगालितम्‌ ।
तत्स्याच्चूर्णं रज्जः क्षोदस्तन्मात्रा कर्षसंमिता ॥१॥
चूर्णे गुडः समो देयः शर्करा द्विगुणा भवेत्‌ ।
चूर्णेषु भर्जितं हिङ्गु जीरकं चेति केचन ॥२॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP