संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ वैक्रन्तम् ॥

॥ अथ वैक्रन्तम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


वैक्रान्तं वज्रवच्छोध्यं नीलें वा लोहितं तथा । हयमूत्रेण सिञ्चेत तप्तं तप्तं द्विसप्तधा ॥१॥
ततस्तु मेषदुग्धैस्तु पञ्चाड्गे गोलकं क्षिपेत्‍ । पुटेन्मूषापुटे रुद्ध्वा कुर्यादेवं च सप्तधा । वैक्रान्तं भस्मतां याति वज्रस्थाने नियोजयेत्‍ ॥२॥ इति मारणम्‍ ॥
वातपित्तानिलध्वंसि षड्रसं देहदार्ढ्यकृत्‍ । पाण्डूदरज्वरश्वासकासयक्षमप्रमेहनुत्‍ ॥१॥ इति वैक्रान्तम्‍ ॥

N/A

References : N/A
Last Updated : December 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP