संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ श्लेष्मग्रहणीचिकित्सा ॥

॥ अथ श्लेष्मग्रहणीचिकित्सा ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


शटी व्योषाभयं क्षारौ ग्रन्थिकं बीजपूरकम्‍ । लवणाम्लाम्बुना पेयं श्लैष्मिके ग्रहणीगदे ॥१॥
रास्त्रा पथ्या शटी व्योषं द्वौ क्षारौ लवणानि च । ग्रन्थिकं मातुलिड्गस्य सममेकत्र चूर्णयेत्‍ ॥ पिबेदुष्णेन तोयेन श्लैष्मिके ग्रहनीगदे ॥२॥
इति रास्त्रादिचूर्णम्‍ ॥ इति श्लेष्मग्रहणी ॥
शुण्ठी समुस्तातिविषां गुडूचीं पिबेज्जलेन कथितां समांशाम्‍  । मन्दानलत्वे सततामवाते सामानुबन्धे ग्रहणीगदे च ॥१॥
इति शुण्ठ्यादिक्वाथ: ।

N/A

References : N/A
Last Updated : December 19, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP