संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ मूत्रपरीक्षा ॥

॥ अथ मूत्रपरीक्षा ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


अथातः संप्रवक्ष्यामि मूत्रस्य च परीक्षणम्‌ । येन विज्ञातमात्रेण रोगचिन्हं प्रकाश्यते ॥१॥
निशान्तयामे घटिकाचतुष्टये उत्थाप्य वैद्यः किल रोगिणं च । मूत्रं धृतं काचमये च पात्रे सूर्योदये तत्सततं परीक्ष्य ॥२॥
तस्याद्यधारां परिहृत्य मध्यधारोद्भवं पत्परिधारयित्वा । सम्यक्‌ परिज्ञाय गदस्य हेतुं कुर्याच्चिकित्सां सततं हिताय ॥३॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP