संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ स्वर्णम्‌ ॥

॥ अथ स्वर्णम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम्‌ ।
तारशुल्बोत्थितं स्निग्धं मृदु हेम गुरूत्तमम्‌ ॥१॥
श्वेताङ्गं कठिनं रूक्षं विवर्णं समलं दलम्‌ ।
दाहे छेदे सितं श्वेतं कषे लघु च तत्त्यजेत्‌ ॥२॥
इति लक्षणम्‌ ॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP