संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ मुद्गतण्डुलकृशरा ॥

॥ अथ मुद्गतण्डुलकृशरा ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


मुद्गतण्डुलजा ज्ञेया कृशराऽल्पबला लघुः ।
भक्ततो दुर्जरा बल्या पुष्टिकृत्तर्पणी हिमा ॥१॥
तण्डुलैर्मौक्तिकाकारैः कण्डितैर्नचखण्डितैः ।
चतुर्थभागैर्माषस्य वैदलैः परिम्जिश्रितैः ॥२॥
यथोचिताम्बुसंसिद्धैः सहिङ्गुलवणार्द्रकैः ।
सस्नेहा कामिनीवेयं कृशरा शिशिरे हिता ॥३॥
कृशरा दुर्जरा बल्या गुर्वी वातविनाशिनी ।
बलपुष्टिमलश्लेष्मपित्तरेतःप्रदा सरा ॥४॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP