संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथाहर्निशदोषत्रयप्रवर्तनम्‌ ॥

॥ अथाहर्निशदोषत्रयप्रवर्तनम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


श्लेष्मा प्रायस्तु पूर्वाह्णे प्रदोषे च प्रवर्तते । पित्तं प्रायस्तु मध्याह्ने क्षपामध्ये प्रवर्तते ॥१॥
अपराह्णेऽनिलः प्रायः पूर्वाह्ने च प्रवर्तते ॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP