संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ वातादिप्रकोपः ॥

॥ अथ वातादिप्रकोपः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


संधारणाध्यशनजागरणोच्चभाषाव्यायामयानकटुतिक्तकषायरूक्षैः । चिन्ताव्यवायभयलङ्घनशीतशोकैर्वातः प्रकोपमुपयाति घनागमे च ॥१॥
कट्वम्लमद्यलवणोष्णविदाहितीक्ष्णक्रोधातपानलभयश्रमशुष्कशाकैः । क्षाराद्यजीर्णविषमाशनभोजनैश्च पित्तं प्रकोपमुपयाति घनागमे च ॥२॥
स्वप्नाद्दिवा मधुरशीतलमत्स्यमांसगुर्वम्लपिच्छिलतिलेक्षुपयोविकारैः । स्निग्धातितृप्तिलवणोदकपानभक्ष्यैः श्लेष्मा प्रकोपमुपयाति तथा वसन्ते ॥३॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP