संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथाम्लपञ्चकम्‌ ॥

॥ अथाम्लपञ्चकम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


बीजपूरकजम्बीरं नारिङ्ग साम्लवेतसम्‌ ।
फलपञ्चाम्लकं ख्यातं तित्तिडीसहितं परम्‌ ।
पञ्चाम्लकं समुद्दिष्टं तथोक्तं चापि पञ्चकम्‌ ॥१॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP