संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ पञ्चवल्कलानि ॥

॥ अथ पञ्चवल्कलानि ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः ।
सर्वैरेकत्र मिलितैः पञ्चवल्कलमुच्यते ॥१॥
रसे कषायशीतं च वर्ण्यं दाहतृषापहम्‌ ।
योनिदोषं कफं शोफं हन्तीदं पञ्चवबकलम्‌ ॥२॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP