संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ रोगविशेषे घृतनिषेधः ॥

॥ अथ रोगविशेषे घृतनिषेधः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


राजयक्ष्मणि बाले च वूद्धे श्लेष्माश्रये गदे ।
रोगे सामे विषूच्यां च विबन्धे च मदात्यये ।
ज्वरे मन्दानले मेहे न सर्पिर्बहु मन्यते ॥१॥
इति घृतगुणाः ॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP