संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ भरित्थम्‌ ॥

॥ अथ भरित्थम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


लवणमरिचचूर्णेनावृतं रामठाढ्यं दहनवदनपक्कं निम्बुतोयेन युक्तम्‌ ।
हरति पवनसंघं श्लेष्महन्तृ प्रसिद्धं जठरभरणयोग्यं चारुभोज्यं भरित्थम्‌ ॥१॥
[ अथार्द्रकम्‌ ] धौतं खण्डितमार्द्रकं च सलिलैः क्षिप्तं सुतप्ते घृते सिन्धूत्यं मरिचं सुजीरयुगलं चूर्णीकृतं प्रक्षिपेत्‌ ।
चूर्णं भृष्टचणोद्भवं च वितुषं हिङ्ग्वाज्यधूमे दहेदित्थं दोषविहीनमार्द्रफवरं सुस्वादु संजायते ॥२॥
इत्यार्द्रकम्‌ ॥

N/A

References : N/A
Last Updated : December 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP