संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथौषधाद्यजीर्णेऽन्नं न ग्राह्यम् ॥

॥ अथौषधाद्यजीर्णेऽन्नं न ग्राह्यम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथौषधाद्यजीर्णेऽन्नं न ग्राह्यम्‍ ॥
तत्र विचार: । वीर्याधिकं भवति भेषजमन्नहीनं हन्यात्तथामयमसंशयमाशु चैव । तब्दालवृद्धयुवतीमृदवो निपीय ग्लानिं परां समुपयान्ति बलक्षयं च ॥१॥
अनुलोमोऽनिलस्वास्थ्यं क्षुतृष्णा मुमनस्कता । लघुत्वमथ चोद्गार: शुद्धो जीर्णोषधाकृति: ॥२॥

॥ अथाजीर्णौषधलक्षणम्‍ ॥
क्लमो दाहोऽड्गसदनं श्र्त्रमो मूर्छा शिरोरुज: । अरतिर्वमनं मोहो ह्यजीर्णौषधवैकृति:  ॥१॥
औषधशेषे भुक्तं शेषेऽप्यन्ने तथौषधं पीतम्‍ । न करोति गदोपशमं प्रकोपयत्यन्यरोगांश्च ॥२॥
शीघ्रं विपाकमुपयाति बलं न हन्यादन्नाकृतं न च पुरर्वदनान्निरेति । प्राग्भुक्तसेवितमथौषधमेतदेव दद्याच्च भीरुशिशुवृद्धवराड्गनाभ्य: ॥३॥ इति सर्वज्वरोपक्रम: ॥

N/A

References : N/A
Last Updated : December 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP