संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथानूपजातिलक्षणं तद्रुणाश्च ॥

॥ अथानूपजातिलक्षणं तद्रुणाश्च ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


कूलेचराः प्लवाश्चापि कोशस्थाः पादिनस्तथा ।
मत्स्या एतेऽत्र विख्याताः पञ्चधानूपजातयः ॥१॥
महिषागण्डवाराहाश्चमरीवारणादयः ।
एते कूलेचराः प्रोक्ता यस्मात्कूले चरन्त्यपाम्‌ ॥२॥
[ हंससारसबकबृहद्बकक्रौञ्चादयः प्लवसंज्ञकाः ।
शुक्तिशङ्खशम्बूकादयः कोशस्थाः ।
कूर्मनक्रघण्टिकाशिशुमारकर्कटादयः पादिनः ] रोहिताद्यास्तु ये जीवास्ते मत्स्याः परिकीर्तिताः ।
इत्यनूपजाः पञ्च ॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP